SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ एकविंशः सर्गः 1481 गन्नेको उत्पन्न होना और उसमें भी फल लगना सर्वथा असम्भव होनेसे तुम्हारा वचन निःसीम मधुर है, यही कहना पड़ेगा ] // 138 / / उन्मीलद्गुडपाकतन्तुलतया रज्ज्वा भ्रमीरजयन् दानान्तःश्रुतशर्कराचलमथः स्वेनामृतान्धाः स्मरः / नव्यामिक्षुरसोदधेर्यदि सुजामुत्थापयेत् सा भव जिह्वायाः कृतिमाह्वयेत परमां मत्कर्णयोः पारणाम् // 136 / / उन्मीलदिति / हे प्रियतमे ! अमृतं पीयूषमेव, अन्धः अन्नं यस्य सः तादृशः, अत एव अमृतभोजिनः देवस्य स्मरस्य तदुस्थापनायाः अतीवावश्यकता इति भावः / स्मरः कन्दपः, स्वेन आत्मनैव, स्वयमेवेत्यर्थः, न पुनरन्यसाहाय्येन, तथा सति न सर्वथा हर्णोत्पादकता स्यादिति भावः / उन्मीलन्ती, प्रकाशयन्ती, जायमाना इत्यर्थः / गुडस्य स्वनामख्यातस्य इन्चरसविकारस्य, पाकात् अग्निसंयोगेन कथनात् , या तन्तुलता सूत्राकारता, सूत्रवदविच्छिन्नसंयोगः इत्यर्थः। यद्वा-तन्तुलता तन्तव इव तन्तवः गुडनिर्गतदोरकाः, त एव लता तया तद्पया, रज्ज्वा रश्मिना साधनेन, दानान्तः तुलापुरुषादिमहादानानां मध्ये, श्रतः शास्त्रे आकर्णितः, यः शर्कराचलः सितापर्वतः, दानार्थ पर्वताकारतया स्थापितशर्कराराशिरित्यर्थः। स एव मन्था मन्थनदण्डः तस्य, 'भस्य टेर्लोपः' इति टिलोपः। भ्रमीः भ्रामणानि, घूर्णनानीत्यर्थः। अर्जयन् सम्पादयन् , आकर्षणेन कुर्वन् सन् इत्यर्थः / इक्षुरसस्य उदधेः इतुरससमुद्रात् , नव्याम् अभिनवाम् , देवासुरोत्थापितसुधातोभिन्नरूपामित्यर्थः / सुधाम अमृतम , यदि चेत , उत्थापयेत् उत्तोलयेत् , तदा सा सुधा / की। मस्कर्णयोः मम श्रवणयोः, परमाम् उत्कृष्टाम् , पारणा पारणावत् अद्वितीयतृप्तिहेतुम् , भवज्जिह्वायाः तव रसनायाः। सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः / कृति कार्य, गिरम् इत्यर्थः। आह्वयेत स्पर्द्धया आकारयेत् , प्रतिभटीकुर्यात इत्यर्थः / 'स्पर्द्धायामाङः' इति द्वेषः तङ्। मधुरद्रव्यसाधितं हि द्रव्यं परममधुरमेव भवति, एवञ्च प्रोक्तरूपेणेवोत्थापिता सुधा तव वाचः साहश्यं लब्धुम. हति, न पुनरन्यः कश्चित् पदार्थ इति भावः // 139 // प्रकाशमान गुड़पाकके तन्तुलतारूपी रस्सीसे दानके प्रकरणमें सुने गये शर्कराचल ( शकरका पहाड़ अर्थात् पर्वताकार शकरकी राशि) रूप मथनी (रई ) को घुमाता हुआ अमृतमोजी कामदेव यदि स्वयं गन्नेके रसके समुद्रसे नवीन ( देवों के द्वारा मन्दराचलको मन्थन दण्ड तथा शेषको रस्सी बनाकर क्षीरसागरसे निकाले गये अमृतसे भिन्न ) अमृतको निकाले तो वह (नया निकाला हआ अमत मारे कर्णद्वयको पारणारूप, तम कृति अर्थात् वाणीके साथ स्पर्धा ( कुछ समानता) कर सकता है / [ मधुर साधनोंसे उत्पन्न अत्यन्त मधुर वह नया अमृत ही तुम्हारे वचनकी समानता कर सकता है, अन्य कोई पदार्थ नहीं] // 139 // नहा
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy