SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ एकविंशः सर्गः। 1475 एव जनः रोदनं करोत्येवेत्यर्थः / सदयत्वात् तवापि रोदनसम्भव इति मन्ये इति भावः // 13 // दमयन्तीने पति (नल) से कहा-'हे दयालो ! चकवा-चकईकी अवस्था देखिये, इन दोनों को अलग करती हुई तथा (इनके दुःखसे ) मेरे हृदगको मी विदीर्ण करती हुई इस अवस्थाको देखकर मला कौन मनुष्य नहीं रोता है [ अत एव सहृदयतम होनेसे आप रो देंगे, इसमें क्या आश्चर्य है ? अथवा-......"आपको भी रो देना सम्भव है, ऐसा मैं समझती हूँ॥ 131 // कुमुदमुदमुदेष्यतीमसोढा रविरविलम्बितुकामतामतानीत् / प्रतितरु विरुवन्ति किं शकुन्ताः स्वहृदि निवेशितकोककाकुकुन्ताः ? / / कुमदेति / रविः भानुः, उदेष्यतीम् आविर्भविष्यन्तीम् , कुमुदानां कैरवाणाम् , मुदं चन्द्रोदयात् विकाशरूपं हर्षम् , असोढा असहिष्णुरिव सन् , तेषामुत्फुल्लभावं द्रष्टुमक्षमः सन्नित्यर्थः / सहेः तृनि 'हो ढः' इति हस्य ढस्खे 'झषस्तथो?ऽधः' इति तस्य धरवे, 'ष्टुना ष्टुः' इति धस्य ढस्वे, 'ढो ढे लोपः' इति प्रथमढलोपे 'सहिवहो. रोदवर्णस्य' इति ओत्वम् / अविलम्बितुं त्वरा कर्त्तम् , शीघ्रमस्तं यातुमित्यर्थः / कामः अभिलाषः यस्य तस्य भावः तत्ता ताम् , अतानीत् विस्तारयामास, कृतवान् इत्यर्थः / दृश्यते च लोके, परोस्कर्षमसहमानाः स्वेतरेषामानन्ददर्शनात् तत्स्थानात् शीघ्रमेव प्रतिष्ठन्ते इति / तथा प्रतितरु तरुं तरं प्रति, प्रत्येकवृक्षोपरि उपविष्टा इत्यर्थः / याथाथ्यंऽव्ययीभावः / शकुन्ताः पक्षिणः, स्वहृदि निजनिजवक्षसि, निवेशितः अर्पितः, दवेन निखात इत्यर्थः, कोकानां चक्रवाकाणाम् , काकुः वियोगजात स्वरः एषः, कुन्तः प्रासाख्यास्त्रविशेषः येषां तादृशाः सन्तः / 'प्रासस्तु कुन्तः' इत्यमरः / विरुवन्ति शब्दायन्ते, किम् ? वितर्के किंशब्दः // 132 // ___कुमुदों के भावी हर्षको नहीं सहन करते हुएके समान सूर्य शीघ्र गमन करनेका इच्छुक हो रहा है अर्थात् शीघ्र अस्त होना चाहता है और चकवा-चकईके (विरहार्तिजन्य ) दीन वचनरूपी भालेको अपने हृदयमें रखे हुएके समान पक्षिगण प्रत्येक वृक्षपर विशेष रूपसे ( अधिक ) रो रहे हैं क्या ? [ लोकमें भी प्रतिपक्षीके भावी हर्षको नहीं देख सकनेवाला व्यक्ति वहाँसे पहले ही चला जाता है तथा भाले के हृदयमें प्रविष्ट होनेपर अधिक रोता भी है ] 132 / / अपि विरहमनिष्टमाचरन्तावधिगमपूर्वकपूर्वसर्वचेष्टौ / इदमहह ! निदर्शनं विहङ्गौ विधिवशचेतनचेष्टितानुमाने / / 133 / / अपीति / हे नाथ ! अधिगमः ज्ञानम् , वियोगक्लेशानुभव इत्यर्थः / पूर्वम् आदौ यासां तास्तादृश्यः, पूर्वसर्वचेष्टाः स्वयमेवानुष्ठितसकलविरहव्यापाराः ययोस्तो तादृशौ, अपि प्रागनुभूतविरहदुःखावपीत्यर्थः / अनिष्टम् अमभिमतम् , विरह
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy