________________ एकविंशः सर्गः। 1457 फलस्य, अपक्कफलस्य सम्बन्धिन्याः इत्यर्थः / 'आमे फले शलाटुः स्यात्' इत्यमरः। परिणतः परिणामस्य, उचिती योग्यौ, नीली इति यावत्, छदौ पक्षौ यस्य ताहशस्य, कीरस्य शुकपक्षिणः सौन्दर्यपुञ्जमिव सुघटितत्वेन एकीभूतसौन्दर्यराशिमिव, एकं पक्षरं पक्षिबन्धनागारम् , करो हस्तः, वारिरुहमिव सरोजमिव तस्मिन् , वहन्ती धारयन्ती, का अपि काचित् , आली सखी, तां दमयन्तीम् , अन्वगात् अनुजगाम // पके हुए ( लाल रंगके ) बिम्बफल खानेके परिणामस्वरूप लाल चोंचवाले तथा कच्चे फल (खानेके ) परिणामस्वरूप योग्य (हरे-हरे) पङ्खोंवाले तोतेकी सौन्दर्य-राशिके समान पिंजड़ेको करकमलमें धारण करती हुई कोई (एक) सखी उस दमयन्तीके पीछे चली। [ कारणगत गुणको कार्य में आनेसे लालबिम्बफलको खानेसे उनके परिणामके योग्य चोंचको लाल रंगका तथा हरे कच्चे फलको खानेसे उसके परिणामके योग्य पलोंको हरे रंगका होना उचित ही है। भोजनके उपरान्त विश्राम करते हुए राजादिका शुक-सारिकादि पक्षियोंका मधुर कूजन सुनना प्रायः स्वभाव होता है, अत एव कविसम्राट् इस वर्णनको आरम्भ करते हैं ] // 108 // कूजायुजा बहुलपक्षशितिम्नि सीम्ना स्पष्टं कुहूपदपदार्थमिथोऽन्वयेन / तिर्यग्धृतस्फटिकदण्डकवतिनैका तामन्ववर्त्तत पिकेन मदाधिकेन / / 10 / / कूजेति / कूजायुजा कूजनकारिणा / 'गुरोश्च हलः' इत्यकारप्रत्ययः / बहुलपक्षस्य कृष्णपक्षस्य यः शितिमा कालिमा तस्मिन् , सीम्ना मर्यादाभूतेनेव, अतीव कृष्णवणेनेत्यर्थः / अत एव स्पष्टं व्यक्तं यथा, भवति तथा, कुहूपदं कुहू इति शब्दः, कोकिलालाप इत्यर्थः / तथा कुहूपदस्य अर्थः कुहूशब्दवाच्या अमावस्या च / 'कुहः स्यात् कोकिलालापनष्टेन्दुकलयोरपि' इत्यमरः / तयोः मिथः परस्परम् , अन्वयः तादात्म्यम् , सामानाधिकरण्यसम्बन्ध इत्यर्थः। यत्र तेन तादृशेन, 'कुह कुह' इति रवकारिणा अमावस्येव गाढकृष्णवर्णेन चेत्यर्थः / अमावस्याऽपि बहुलपक्षस्य सीमा इति प्रसिद्ध मेव / तिर्यक् वक्रमावेन, धृतः गृहीतः, यः स्फटिकस्य स्फटिकनिर्मितः इत्यर्थः। दण्डकः क्षुद्रदण्डः, तत्र वर्तते तिष्ठतीति तादृशेन, मदाधिकेन अत्यन्तमत्तेन, पिकेन एकेन कोकिलेन उपलक्षिता, कोकिलहस्ता इत्यर्थः / एका काचित् , आलीति शेषः / तां दमयन्तीम् , अन्ववर्त्तत अन्वगच्छत् // 109 // कूजती ( कुहू कुहू कुहू करती) हुई, कृष्णपक्षकी सीमाभूत ( अत एव मानो) 'कुहू' (अदृष्ट-चन्द्रकलावाली अमावस्या तिथि) के पद ( 'कुहू' शब्द ) तथा पदार्थ ( अतिशय कृष्णत्व ) का परस्पर समन्वय स्थानभूत, तिर्छ ( आड़े) पकड़े गये स्फटिक-दण्डपर बैठी हुई और अधिक मदोन्मत्त कोयलके सहित कोई एक सखी उस ( दमयन्ती ) के पीछे चली। [ अमावस्या तिथि भी कृष्णपक्षकी सीमा (अन्तिम दिन ) एवं बहुत काली ( अन्धकारयुक्त) होती है ] // 109 //