________________ 1451 एकविंशः सर्गः। उचित है, वे नरकसे क्यों डरें ? अर्थात् उनको नरकसे लेशमात्र भी भय नहीं रह जाता / ['लीलामात्रसे भी' शब्दसे जो भक्ति एवं श्रद्धाके साथ बुद्धिपूर्वक नाम ग्रहण करते हैं, उनको नरकसे भय कहांसे हो सकता है ? ] // 97 // मृत्युहेतुषु न वज्रनिपाताद् भीतिमहति जनस्त्वयि भक्तः / यत् तदोच्चरति वैष्णव कण्ठान्निष्प्रयत्नमपि नाम तव द्राक् // 6 // मृत्यिवति / हे विष्णो ! त्वयि भवति भक्तः सेवानुरक्तः, जनः लोकः, मृत्युहेतुषु मरणकारणेषु मध्ये, प्रधानादिति शेषः। वज्रनिपातात् मृत्युहेतोः कुलिशपतनादपि, भीतिं भयम् , लब्धुमिति शेषः / न अर्हति न योग्यो भवति, कुत इत्याह-यत् यस्मात् कारणात् , तदा वज्रनिपातसमये, वैष्णवस्य विष्णोः तव भक्तस्य, तस्येति शेषः / कण्ठात् गलदेशात् , तव भवतः नाम नामधेयम् , निष्प्रयत्नमपि प्रयत्न विनाऽपि, सततनामोच्चारणाभ्यासान् चेष्टां विनाऽपीत्यर्थः / द्राक शीघ्रमेव, उच्चरति निष्क्रामति / तदेव वज्रनिपातभयं निवारयतीति भावः / अनभिसन्धिनाऽपि विष्णुनामोच्चारकस्य मृत्युभयं नास्तीति निष्कर्षः // 98 // तुम्हारेमें भक्ति करने वाला मनुष्य मृत्युके कारणों में-से ( मुख्य ) वज्र गिरनेसे भी भयको ( पानेके ) योग्य नहीं है अर्थात तुम्हारे भक्तको वज्र गिरनेसे मी भय नहीं होता, क्योंकि उस समय ( वज्रपातके अवसर पर ) विष्णुभक्तके कण्ठसे बिना प्रयासके ही झट तुम्हारा नाम कहा जाता है / [ मरणके मूल हेतु वज्रपात होनेपर सहसा तुम्हारे नामके उच्चारणसे मनुष्य जन्म-मरणदुःखसे सर्वदाके लिए छुटकारा पाकर मुक्तिको पा लेता है, तो साधारण मृत्युकारणों ( व्याघ्र-सिंहादि ) से उसे किप्त प्रकार भय हो सकता है ? / लोकका यह नियम है कि सहसा सङ्कट आनेपर लोग अपने इष्टदेवका नामोच्चारण करते हैं ] // 98 // सर्वथाऽपि शुचिनि क्रियमाणे मन्दिरोदर इवावकरा ये / उद्भवन्ति भविचेतसि तेषां शोधनी भवदनुस्मृतिधारा / / 66 // सर्वथेति / हे विष्णो ! सर्वथा सर्वप्रकारेणापि, सम्मार्जनीसाधनेन परिष्कारादिना कामादिरिपुषटकविजयेन च इति भावः। शुचिनि निर्मले शुद्ध च, क्रियमाणे विधीयमाने, अपोति शेषः / भविनां संसारिणाम् , चेतसि मनसि, मन्दिरोदरे गृहाभ्यन्तरे इव, ये अवकराः सङ्कराः, सम्मार्जनीक्षिप्तधूल्यादय इत्यर्थः / रागादयो मलाश्च / 'सम्मार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा' इत्यमरः / उद्भवन्ति जायन्ते, भवतः तव कर्मभूतस्य, अनुस्मृतिधारा चिन्तन परम्परा, तेषाम् अवकराणाम् , शोधनी सम्मार्जनीस्वरूपा, पवित्रतासम्पादनहेतुश्च, भवतीति शेषः // 99 // _ (भगवान्के नामोच्चारणका 'माहात्म्य कहकर अब स्मरण करनेका माहात्म्य कहते हैं-) सब प्रकार (मन, वचन तथा शरीरके नियमन आदि ) पवित्र (दोषहीन, याफलको ब्रह्मार्पण करनेसे वन्धनकारक कर्मोंसे रहित, पक्षा-स्वच्छ ) किये जाते हुए 61 नै० उ०