SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ 1450 नैषधमहाकाव्यम्। इस प्रकार तुम्हीं सब तरहसे लोकत्रयके आश्रय हो। [इससे संसारके सृष्टि, पालन तथा संहार करनेवाले एकमात्र तुम्हीं हो, यह ध्वनित होता है ] // 95 / / धर्मबीजसलिला सरिदमावर्थमूलमुरसि स्फुरति श्रीः / / कामदैवतमपि प्रसवस्ते ब्रह्म मुक्तिदमसि स्वयमेव / / 96 / / धर्मति / हे विष्णो ! धर्मस्य चतुर्वर्गेषु प्रथमवर्गस्य, बीजं हेतुभूतम् , सलिलं जलं यस्याः सा तादृशी, सरित् नदी, जाह्ववीत्यर्थः / ते तव, अङ्ग्रौ चरणे, स्फुरति शोभते / अर्थस्य धनरूपस्य द्वितीयवर्गस्य, मूलं बीजभतम् , श्री लक्ष्मीः , तव उरसि वक्षसि, स्फुरति / कामस्य कामनारूपस्य तृतीयवर्गस्य, दैवतम् अधिष्ठाता कामदेवोऽपि, ते यदुवंशावतीर्णस्य श्रीकृष्णरूपस्य तव, प्रसवः पुत्रः, प्रद्युम्न इत्यर्थः। मुक्तिदं मुक्ति मोक्षरूपं चतुर्थवर्गम, ददाति यच्छतीति तादृशम् , ब्रह्म परमात्मा ष्टयमेकस्मिन् स्यय्येव अविरोधेन वर्तते इति पुरुषार्थचतुष्टयाकाक्षिणां त्वमेव सर्वथा सेवनीयोऽसीति भावः // 96 // धर्म (प्रथमपुरुषार्थ) का बीज है जल जिसका ऐसी गङ्गानदी तुम्हारे चरणमें स्फुरित होती है, अर्थ (द्वितीय पुरुषार्थ) की जड़ लक्ष्मी तुम्हारे हृदय में स्फुरित होती है, काम (तृतीय पुरुषार्थ ) का अधिष्ठाता देव (कामदेव ) अर्थात प्रद्युम्न ( यदुवंशी कृष्णरूप ) तुम्हारा पुत्र है और मुक्ति (चतुर्थ पुरुषार्थ ) को देनेवाले ब्रह्म अर्थात् परमात्मा तुम स्वयं ही हो / [ इस प्रकार धर्मार्थकाममोक्षरूप चारों पुरुषार्थ आप में ही निर्विरोध निवास करते हैं, अत एव आपकी सेवासे चारों पुरुषार्थोकी प्राप्ति सहज ही में होती है ] // 96 // लीलयाऽपि तव नाम जना ये गृह्णते नरकनाशकरस्य / तेभ्य एव नरकैसचिता भीस्ते तु बिभ्यतु कथं नरकेभ्यः / / 97 / / लीलयेति / हे विष्णो ! ये जनाः लोकाः, नरकस्य रौरवादेः निरयस्य असुरविशेषस्य च 'नरको निरये दैत्ये' इति विश्वः / नाशम् उच्छेदं निधनन्च, करोति विदः धाति यः तादृशस्य, तव भवतः, नाम नामधेयम् , लीलयाऽपि क्रीडाच्छलेनापि, अवहेलयाऽपीति यावत् / गृह्णते कीर्तयन्ति, तेभ्यः तादृशजनेभ्य एव, नरकैः निरयः, भीः भयम, उचिता युक्ता, नरकनाशकरस्य नामग्राहित्वादिति भावः / ते तथाविध. जनास्तु, नरकेभ्यः निरयेभ्यः सकाशात् , कथं किमर्थम्, बिभ्यतु ? त्रस्यन्तु ? अपि तु न कथञ्चिदेवेत्यर्थः। 'साङ्केत्यं पारिहास्यं वा स्तोमं हेलनमेव वा / वैकुण्ठनामग्रहणमशेषाघहरं विदुः / इति श्रीमद्भागवतोक्तेरिति भावः // 9 // __(अब दो श्लोकों ( 21197-98 ) से भगवान्के नामकीर्तनका माहात्म्य कहते हैं-) जो लोग नरक ( नरकासुर, पक्षा०-नरक = रौरव आदि नरक) के नाशक तुम्हारे नामको परिहासादिमें भी लेते (उच्चारण करते) हैं, उनसे ही नरक (रौरवादि नरक) को डरना
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy