________________ एकविंशः सर्गः। 1449 वस्तु विश्वमुदरे तव दृष्ट्वा बाह्यवत् किल मृकण्डतनूजः / स्वं विमिश्रमुभयं न विविञ्चन् निर्ययौ स कतरस्त्वमवैषि / / 9 / / वस्त्विति / हे विष्णो ! मृकण्डतनूजः मार्कण्डेयमुनिः, तव भवतः, उदरे जठरे, बाह्यवत् बहिर्जगदवस्थितं वस्तुजातमिव, विश्वं निखिलम् , वस्तु पदार्थम् , दृष्ट्वा वीक्ष्य, उभयं बाह्यमुदरस्थन्च द्वयम्, विमिश्रं विशेषेण संयुक्तम्, एकविधप्रकारवेन सम्मिलितमित्यर्थः / एकस्मिन्नेव उदरे बाह्योदराभ्यन्तरस्थितयोः द्वयोरपि स्थित. स्वेन प्रतीयमानस्वात् अविविक्तमिति यावत् / स्वम् आत्मानम् , न विविञ्चन् विवे. क्तम् अशक्नुवन् , कोऽहं बहिरासम् ? को वा उदराभ्यन्तरे वर्त? इत्येबंरूपेण भिन्न तया ज्ञातुमसमर्थः सन् इत्यर्थः / निर्ययौ उदरात निर्गतवान् , किल इति प्रसिद्धौ वार्तायां वा, सः मृकण्डतनूजा, कतरः बहिःस्थितो वा कः ? उदरस्थितो वा का ? इति त्वं भवानेव, अवैषि जानासि, नान्यः कोऽपि इत्यर्थः / सर्वज्ञत्वादिति भावः॥९४॥ (हे विष्णु भगवान् ! ) मार्कण्डेय मुनि तुम्हारे उदरमें, बाहरके समान ( जिस रूपमें बाहर स्थित है उसी प्रकार ) समस्त पदार्थको देखकर विशेषरूपसे मिलित ( एक ही उदर में स्थित होनेसे अविविक्त ) दोनों अपनेको नहीं निश्चित करते हुए ( बाहर स्थित जो मैं उदरमें प्रविष्ट हुआ, वह कौन है ? तथा जो पहलेसे उदरमें है, वह कौन है ? यह निर्णय नहीं कर सकते हुए ) बाहर निकल गये / ( बाहर तथा उदरमें स्थित उन दोनों में वह (मार्कण्डेय) कौन है ? यह तुम जानते हो (दूसरा कोई नहीं जानता)। [ अथवा-जिस तुम्हारे उदरमें 'बाहरी समस्त वस्तुओंको देखकर मार्कण्डेय मुनि उदरमें स्थित अपनेसे विशेष रूपसे मिश्रित दोनों अपनेको नहीं जानते हुए निकल गये, वह अनेक अवतारोंमें-से कौन-सा तुम्हारा विशिष्ट अवतार है ?, यह तुम्हीं जानते हो, स्वप्रकाश तुमको दूसरा कोई भी नहीं जानता] // ब्रह्मणोऽस्तु तव शक्तिलतायां मूर्दिन विश्वमथ पत्युरहीनाम् / बालतां कलयतो जठरे वा सर्वथाऽसि जगतामवलम्बः॥ 95 / / ब्रह्मण इति / हे विष्णो ! विश्वं जगत् , ब्रह्मणः परब्रह्मरूपिणः, तव भवतः, शक्तिः माया एव, लता वल्ली तस्याम्, अस्तु तिष्ठतु, फलस्वरूपेणेति भावः / अथ किं वा, अहीनां नागानाम्, पत्युः ईशस्य नागराजशेषस्य, अनन्तनागरूपिण इत्यर्थः। तव भवतः, मूर्दिन शिरसि, अस्तु / वा अथवा, बालतां शिशुभावम् , कलयतः दधानस्य, वटपत्रशायिनो बालकभूतस्येत्यर्थः / तव इति शेषः / जठरे सदरे, अस्तु, सर्वप्रकारेणापि, जगतां त्रैलोक्यस्य, अवलम्बः आश्रयः, असि भवसि, स्वमिति शेषः। अत एव तुभ्यं नमोऽस्तु इति भावः // 95 // -- ( हे विष्णो ! सृष्टिसे पहले स्थावर-जङ्गमात्मक यह) संसार ब्रह्मरूप तुम्हारी शक्तिरूपिणी लतामें रहा, तदनन्तर (सृष्टिके बाद तुम्हारे ही अंश) सर्पराज (शेषनाग) के मस्तकपर रहा, अषवा (प्रलयकालमें') बालभाव धारण किये हुए आपके उदरमें रहा।