________________ 1442 नैषधमहाकाव्यम् / अर्द्धचक्रवपुषाऽर्जुनबाहून योऽलुनात् परशुनाऽथ सहस्रम् / तेन किं सकलचक्रविलुने बाणबाहुनिचयेऽञ्चति चित्रम् ? / / 83 / / अति / हे विष्णो ! यः भवत एवावतारभूतः यः परशुरामः, चक्रस्य अर्द्धम् अर्द्धचक्रम् अर्द्धचक्राकारम् अर्द्धचक्रमात्रञ्च, वपुः शरीरं यस्य तादृशेन अर्द्धच काका. रेण, परशुना कुठारेण, सहस्रं सहस्रसङ्घयकान् , अर्जुनस्य कार्तवीर्यस्य ककुभवृक्षस्य च 'अर्जुनः ककुभे पार्थे कार्तवीर्यमयूखयोः' इति विश्वः / बाहुन् भुजान् , अथशब्दः कात्स्न्य 'मङ्गलानन्तरारम्भप्रश्नकारस्न्यष्वथो अर्थ' इत्यमरः। अथ कात्स्न्यन, अलुनात् अच्छिनत् , निःशेषेणाच्छिनदित्यर्थः / अथशब्दस्य परेण वा अन्वयः, अथ अनन्तरम् , तेन भवता कृष्णरूपिणेत्यर्थः / सकलेन सम्पूर्णेन, चक्रेण सुदर्शनेन, विलूने छिन्ने, बाणस्य बाणासुरस्य, कुरण्टकवृक्षस्य च 'बाणो दानवभेदे तु शरे दासीकुरण्टके' इत्यजयपालः। बाहूनां भुजानाम् , शाखारूपभुजानाञ्च, निचये समूहे सहस्रसङ्घयकबाहुविषये इत्यर्थः / किं चित्रं किमाश्चर्यम् , अञ्चति ? प्राप्नो. तीत्यर्थः / जनस्य चित्तमिति शेषः / अत्र चित्रं नास्तीत्यर्थः। ककुभच्छेदिनः कुरण्ट. कच्छेदो यथा नाश्चर्य, तथा अर्द्धचक्रेण यो बाहुसहस्रच्छेत्ता, तस्य सम्पूर्णचक्रेण पुनः तच्छेदनं न किमपि वैचित्र्याधायकमिति भावः // 83 // अर्द्धचक्राकार परशुसे ( परशुरामावतार में ) जिस (विष्णु ) ने अर्जुन (कार्तवीर्य, पक्षा०-अर्जुन नामक पेड़ ) के सहस्र बाहुओं ( सहस्र भुजाओं, पक्षा०-हजारों अनेकों शाखाओं ) को काट डाला, उस (विष्णु ) के द्वारा सम्पूर्ण चक्र (सुदर्शन चक्र ) से काटे गये बाण ( बाणासुर, पक्षा०-'बाण' नामक वृक्ष-विशेष ) के बाहुओं (भुजाओं, पक्षाशाखाओं ) के समूह में क्या पाश्चर्य है ? / [ अर्द्धचक्राकार परशुसे सहस्र बाहुओं को काटने. वालेके लिए सम्पूर्ण चक्रसे कतिपय बाहुसमूहको काटना, तथा अर्जुन वृक्षके सहस्रों शाखाओंको काटनेवालेके लिए बाण वृक्षके कुछ शाखा-समूहोंको काटना कोई आश्चर्यजनक बात नहीं है / इसी प्रकार परशुरामावतार में सहस्रार्जुन-जैसे महाबलवान्को मारनेवाले विष्णुके लिए कृष्णावतार में बाणासुरको मारना भी आश्चर्यजनक नहीं है ] // 83 / / पाश्चजन्यमधिगत्य करेणापाञ्चजन्यमसुरानिव वक्षि / / चेतनाः स्थ किल पश्यत किं नाचेतनोऽपि मयि मुक्तविरोधः ? / / 84 // पाञ्चजन्यमिति / हे विष्णो ! करेण पाणिना, वामहस्तेनेति यावत् / पाश्चजन्य तदाख्यशङ्खम् / 'बहिदेवपश्चजनेभ्यश्च' इति वक्तव्यात् न्यः। 'शङ्खो लक्ष्मीपतेः पाञ्चजन्यः' इत्यमरः / दक्षिणेन च करेण अपाश्च जलानाञ्च, जन्यम् उत्पाद्यम् , जलजं पद्ममित्यर्थः / अधिगत्य प्राप्य, धृत्वा इत्यर्थः। असुरान् दानवान् , वक्षीव इदं ब्रवीषीव / 'वच परिभाषणे' इत्यस्यादादिकस्य लटि सिपि रूपम् / किमि स्याह-हे असुराः ! चेतनाः चैतन्यवन्तः, स्थ भवथ, यूयमिति शेषः, अत एव