SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ 1436 नैषधमहाकाव्यम् / णावतीयं दैत्यबुद्धिं वेदार्थेभ्यश्च्यावयित्वाबौद्धमतमुपदिदेश, अतस्ते देवानां जय्याः सम्पन्ना इति / अत एव चतदीयमतपरिभाषयवस्तुतिकारि / 'परिचिताथ बुधस्त्वम्' इति पाठे नेति पदं भित्वा त्वया वेदत्रयी न परिचिता न स्वीकृतप्रामाण्या / अथ विरोधे / तथापि बुधस्त्वमित्यर्थः / 'परिचिताध्ववुधः-' इति पाठे त्रयीपरिचितानां वैदिकानां मार्गे पण्डितो न भवति / अवैदिकमार्गमेव जानान इत्यर्थः // 6 // तत्रेति / तत्र तस्मिन् बुद्धावताररूपे सौन्दर्याज्जितेन्द्रियत्वाच्च मारजयिनि कामस्य जैत्रे त्वयि क्षणिकता सर्व क्षणिकं सत्त्वात् , तथा-आत्मनिषेधश्च 'समनस्के. न्द्रियजन्यनीलपीताधाकारसविकल्पकनिर्विकल्पकवासनोपबृंहितचित्सन्ततिरेवात्मा, भूतान्येव चेतयन्ते, मनसा संयोगे ज्ञानमुत्पद्यते, तस्माद्देह एवात्मा, न तु नित्योऽन्यः कश्चित्' इत्यादिप्रकारेण सर्वभावानां क्षणमात्रावस्थायितानैरास्यञ्च स्वदर्शनोक्तं समाधिना साक्षात्कुर्वति सति पुष्पशस्त्रस्य कामस्य शरसन्ततिर्वाणपरम्परारूपा सुरहस्तात्पुष्टवृष्टिरेवापतत् / अतिबले हि शत्रौ करादायुधानि पतन्ति / कामोऽपि त्वत्तो भीतः पुष्पशरश्च / तथा च तस्य करावगयेन पतिता पुष्परूपबाण. परम्परा क्षणिकतास्मनिषेधौ साक्षात्कुर्वति त्वयि विषये सुरमुक्ता पुष्पवृष्टिरिवापतदित्युत्प्रेक्षा। कामेऽपि देवत्वमेव पुष्पवृष्टिमोचन हेतुः। यो हि लोकोत्तरं वस्तु प्रत्यक्षगोचरं करोति, यश्च कञ्चन विजयते, तयोरुपरि देवः पुष्पवृष्टिः क्रियत इत्यादि ज्ञातव्यम् // 7 // तावक इति / मन्मथेन दृढमभेद्यं धैर्यमेव तनुनं कवचं यस्य तस्मिस्तावके हृदि मनसि, अथच-वक्षसि अर्थाच्छरान्निपात्य नितरां दृढाघातपूर्व यथा तथा पातयित्वा दृढतनुत्रत्वादेवातितमां कुण्ठनात्तैदण्यत्यागाद्धेतोः कुसुमरूपाणां स्वीयशराणां छस्त्रं मित्रं येषां तानि, छत्त्रस्य वा मित्राणि, मुखानि येषां तेषां भावस्तत्ता सूचीमुखता परित्याजनेन छत्रतुल्यवृत्तमुखेनेयं प्रत्यक्षदृशा कृता / दृढतनुत्रे हि पातितो बाणः कुण्ठितत्वाद् वृत्तमुखो भवति / स्मरशराः शरवारपूर्व सूचीमुखा आसन् , इदानीन्तु धैर्यकञ्चके त्वदीये हृदि निपत्य नितरां कुण्ठनादिव तेषां पुष्परूपाणां छस्त्राकार. मुखता जातेत्युत्प्रेक्षोपमे / विकसितानि पुष्पाणि छत्नतुल्यानि भवन्ति / अथचछत्रं छायाकारित्वात्सुखदमेव यथा, न तु दुःखदम, तथा कामशरा अपि त्व दयस्यानिर्वापका एव जाता न तु त्वां जेतुमशकन्नित्यर्थः / एतादृशो जितेन्द्रियः कोऽपि नास्तीति भावः / निपात्य, ण्यन्तात् करवो ल्यप // 8 // ___यदिति / विधिस्तव स्तुतिविधौ बहुभिर्मुखैश्चातुरी वैदग्ध्यं यदि चरति प्राप्नोति नानाप्रकारैर्यदि तद्वर्णनं करोति तत्तद्देवचतुराणि वर्णननिपुणान्यास्यानि यस्यैतादृशो भवेन्नान्यथा / अथच-तद्वर्णनविधौ यस्माच्चातुरीं प्राप्नोति तस्मादेव हेतोश्चतुरा. ण्यास्यानि यस्येति चतुरास्यो न तु चत्वार्यास्यानि यस्येति विग्रहेण चतुरास्यः। आस्यानां चतुष्ट्ये सत्यपि तत्रार्थ गौरवाभावात् अत्र तु गौरवसद्भावात्तथैवोच्यत इत्यर्थः /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy