________________ 1428 नैषधमहाकाव्यम् / काटने के लिए बढई पहले उसपर धागा आदिसे चिह्न बना लेता है, उसी प्रकार भविष्यमें उषाहरणके समय बाणासुरके बाहुओंको काटनेके लिए मानो तुमने ठिकड़ोंसे यमुनाके तरङ्गोंको काट-काटकर गेरु आदिका सूत्रपात किया। ठिकड़ोंको पानीके तरङ्गोंपर फेंकना बच्चोंका एक क्रीड़ा-विशेष होता है, जिसे 'छिछली मारना' कहते हैं ] // 76 // कर्णशक्तिमफलां खलु कत्त सज्जितार्जुनरथाय नमस्ते / केतनेन कपिनोरसि शक्ति लक्ष्मणं कृतवता हृतशल्यम / / 77 / / कर्णति / हे विष्णो ! कृष्ण ! उरसि वक्षसि, शक्तिः रावणनिक्षिप्तशक्तिशेलाख्यः आयुधविशेषः यस्य तं तादृशम्, 'अमूर्द्धमस्तकात् स्वाङ्गादकामे' इति सप्तम्यलुक। लक्ष्मणं सौमित्रिम, हृतं निष्काशितम्, गन्धमादनाख्यपर्वतसहानीतेन विशल्यक. रण्याख्यौषधविशेषेणेति भावः। शल्यं तत्-शक्तिशेलाख्यास्त्रविशेषः यस्मात् तं नादाम, कतवता विहितवता, कपिना वानरेण, हनूमपेणेत्यर्थः। केतनेन लान्छनेन, रथध्वजभूतेन हनूमता इत्यर्थः / खलु निश्चितमेव, कर्णस्य राधेयस्य, शक्तिः सामर्थ्यमेव शक्तिः कासूनामास्त्रविशेषः तां, 'कासूसामर्थ्ययोः शक्तिः' इत्यमरः / अफलां व्यर्थाम, कत्तं विधातुम्, सजितः कपिना संयोजितः, अर्जुनस्य पार्थस्य, रथः स्यन्दनं येन तस्मै, ते तुभ्यम्, अर्जुनसारथये इत्यर्थः / नमः प्रणतिः, अस्तु भवतु / रामावतारे गवणनिक्षिप्तशक्तिशेलेन मृतप्रायं लचमणम् उज्जीवयतः हनूमतः शक्तिशेलनिहरणे सामथ्र्य त्वया दृष्टम् , इदनी कृष्णावतारेऽपि तदेवानुस्मृत्य कर्णनिक्षिप्तां शक्तिमपि विफलीकर्तुं स एव हनूमान् भवता अर्जुनस्य रथध्वजे स्थापितः इति रणपण्डिताय तुभ्यं नमः इति निष्कर्षः // 77 // - ( मेघनादके द्वारा ) छातीमें लगी हुई शक्तिवाले लक्ष्मणको (गन्धमादनपर्वतसे 'विशल्य' नामक ओषधि लाकर ) शल्यरहित करनेवाले तथा पताकास्थित हनुमान्से कर्णकी ( इन्द्रदत्त ) शक्तिको निरर्थक करने के लिए अर्जुनके रथको सज्जित करनेवाले अर्थात् अर्जुनके सारथि बने हुए तुमको नमस्कार है / [ रामावतार में लक्ष्मण के हृदयमें लगी हुई मेघनाद. प्रहृत शक्तिकी गन्धमादन पर्वतसे 'विशल्प' नामक औषधिको लाकर हनुमानने निष्फल कर दिया था, अतएव इन्द्रने जो कर्णके लिए शक्ति दी है, उसे भी निष्फल करने के लिए तुमने पूर्वानुभवी हनुमानको अर्जुनके रथ-पताकापर नियुक्तकर अर्जुनका सारथित्व किया, उस रणचतुर आपके लिए नमस्कार है ] // 77 // नापगेयमनयः सशरीरं द्यां वरेण नितरामपि भक्तम् / मा स्स भूत् सुरवधूसुरतज्ञो दिव्याप व्रतविलोपभियेति / / 78 / / नेति / हे विष्णो! कृष्ण ! व्रतस्य चिरब्रह्मचर्यनियमस्य, भीष्मो हि यावच्छरीरं ब्रह्मचर्य सङ्कल्पितवानिति महाभारतकाराः / विलोपात् नाशात् , सुरबधूसुरतेनेति 1. 'स' इति 'प्रकाश' सम्मतः पाठः / 1. '-सुरताज्ञः' इति पाठान्तरम् /