SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ एकविंशः सर्गः। 1427 अभीष्टवितरणजनितदर्पण हेतुना, स्पर्द्धमानः इव तव दोभिः सह स्पद्धां कुर्वनिव स्थितः, सः प्रसिद्धः, कल्पविटपी कल्पतरुः, उदपाटि उत्पाटितः, तव दोभिः सह स्पर्धीकरणजन्याहङ्कारदूरीकरणायेति भावः / ते तादृशाः तव दोषः, मे मम सम्ब. धिनीम् , निर्ऋतिम् अलचमीमेव व्रततिं लताम् , 'दुरितव्रततिम्' इति पाठ एव साधुः / दुरितव्रततिं पापरूपिणी लताम् / 'स्यादलचमीस्तु निर्ऋतिः' 'वल्ली तु व्रत तिलता' इत्युभयत्राप्यमरः। हरन्तु नाशयन्तु, छिन्दन्तु इत्यर्थः। महातरूपाटनश. कस्य लताच्छेदनमकिञ्चित्करमेवेति भावः / कृष्णकर्तृककल्पवृक्षोत्पाटनकथा हरि. वंशेऽनुसन्धेया // 75 // ( अब आठ ( 21175-82 और क्षेपकसहित नव) श्लोकोंसे कृष्णावतारकी स्तुति करते हैं-) कपटसे यादवशरीरधारी ( अथवा-कपटयुक्त (कंसादिरूपी वनके लिए) दवाग्निशरीरधारी ) अर्थात् कृष्णावताररूप तुम्हारे जिन (चारो) बाहुओंने दानके मदसे तुम्हारे (बाहुओंके साथ ) स्पर्धा करते हुएसे कल्पवृक्षको उखाड़ दिया; वे तुम्हारे ( चारो) बाहु मेरे अलक्ष्मी (पाठा०-पाप ) रूपी लताको नष्ट करें। [वृक्षको उखाड़नेवाले बाहुओं का तथा वृक्षको नष्ट करनेवाले कपट दवाग्निशरीरधारीका लताको नष्ट करनेमें समर्थ होना उचित ही है ] // 75 // पौराणिक कथा-सत्यमामाके याचना करनेपर श्रीकृष्णने स्वर्गमें इन्द्रको जीता और वहांसे कल्पवृक्षको लाकर सत्यमामाके लिए दिया, यह कथाप्रसङ्ग हरिवंश महापुराणमें है। बालकेलिषु तदा यदलावीः कर्परीभिरभिहत्य तरङ्गान् | भाविबाणभुजभेदनलीलासूत्रपात इव पातु तदस्मान् / / 76 / / बालेति / हे विष्णो ! कृष्ण ! तदा तस्मिन् समये, शैशवे इत्यर्थः। बालकेलिषु शिशुसुलभक्रीडासु, कर्परीभिः शर्कराभिः, स्फुटितकलशानां शुद्रक्षुद्रखण्डेरित्यर्थः / 'स्त्री स्यात् काचिन्मृणाल्यादि विवक्षापचये यदि' इति कोषात् अपचय विवक्षायां स्त्रीत्वम् / अभिहत्य ताडयित्वा, तरङ्गान् ऊर्मीन् , यमुनाया इति भावः। यत् अलावीः छिन्नवान् असि, शिशवो हि खपरखण्डताडनस्तरङ्गान् छिन्दन्ति इति दृश्यते / भाविनी भविष्यन्ती, बाणस्य तदाख्यस्य असुरराजविशेषस्य, भुजानां सहस्रबाहूनाम् , भेदनमेव छेदनमेव, लीला क्रीडा, तस्याः सूत्रपातः इव प्रथमसूच. नमिव, स्थितमिति शेषः / तत् तरङ्गलवनम् , कत अस्मान् सप्रकृतिवर्ग मामि. सूत्रेण रेखाङ्कनं कुर्वन्ति तद्वदिति भावः // 76 // तुमने उस समय (कृष्णावतार में ) बालक्रीडाओं में फूटे हुए ठिकड़ों (घड़े आदिके टुकड़ों ) से यमुनाके तरङ्गोंको मार-मार जो खण्डित किया था, भविष्य (उषाहरणके समय ) में बाणासुरके बाहुच्छेदनरूप क्रीड़ाके विलासके सूत्रपातके समान वह (ठिकड़ोंसे यमुनाके तरङ्गोंका खण्डन करना) हमारी रक्षा करे। [जिस प्रकार लड़कीको बराबर
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy