________________ 1414 नैषधमहाकाव्यम्। रतः उत्तोलयत इव, ते तव, छिन्नरज्जुनिमानि खण्डितदामसदृशानि, लग्नानि संस. तानि, पाणिसृणिपञ्चके एव इति भावः / तस्य दैत्यभत्तः, अन्त्राणि पुरीतदाख्यनाडी विशेषाः यत्र तादृशम् / 'अन्न पुरीतत्' इत्यमरः / पाणेः करस्य, सृणीनां तीक्ष्णनख. रूपाणाम् अङ्कुशानाम् , पञ्चकं पञ्चसङ्ख्या, अस्मान् मत्प्रभृतीन् , पातु रक्षतु, कूपे हि पतितान्युदञ्चनादीन्यकुशाकारेण रज्जुवेष्टितेन लौहयन्त्रविशेषेण उद्धियन्ते यथा तद्वदिति भावः // 58 // दैत्यराज (हिरण्यकशिपु ) के उदररूपी कूपमें पड़ी (गिरी ) हुई इन्द्र-सम्पत्तिको बाहर निकालते हुए-से तुम्हारे टूटी हुई रस्सीके समान फंसी हुई उस ( हिरण्यकशिपु ) के आँतोंवाला, हाथके ( नखरूपी ) अङ्कश ( काँटा ) पञ्चक 'हमारी रक्षा करें। [ जिस प्रकार कुएँ में टूटी हुई रस्सीसहित घट आदि गिर पड़ता है तो उसे अङ्कुशाकार. काँटे ( झगरे ) में टूटी रस्सीको फँसाकर निकाला जाता है, उसी प्रकार इन्द्रकी सम्पत्ति हिरण्यकशिपुके उदररूपी कूपमें गिर गयी थी, और आपने अङ्कशके समान अपने हाथके नखोंसे उस दैत्यकी आँतोंको उदरविदारणपूर्वक फँसाकर अर्थात् उसके पेटको फाड़कर इन्द्रको सम्पत्तिको बाहर निकाला, वे अङ्कुशाकार नख हमारी रक्षा करें ] // 58 // स्वेन पूर्यत इयं सकलाशा भो ! बले ! न मम किं भवतेति ? | त्वं वटः कपटवाचि पटीयान देहि वामन ! मनः प्रमदं नः / / 59 / / स्वेनेति / भोः ! बले ! हे बलिनामदेयाधिप ! भवता त्वया, इयम् एषा, सकलानां सर्वेषामेव लोकानाम्, आशा मनोरथः, स्वेन धनेन, धनवितरणेनेत्यर्थः / पूर्यते परिपूर्णीक्रियते, मम मे, किं न ? आशा पूर्यते इति पूर्वेणान्वयः। अपि तु पूर्यते एव / अन्यच्च-भो राजन् ! भवता इयं सकला सर्वा, आशा दिक / 'आशा तृष्णादिशोः प्रोक्ता' इति विश्वः / स्वेन आत्मीयेन, बलेन सामयन, पूर्यते व्याप्यते, मम मे, आशा दिक, किं पूर्यते ? अपि तु नैवेत्यर्थः / मम वैकुण्टलोकव्यापने तव सामर्थ्या. नावादिति भावः / यद्वा-मम किम् ? तावता मे किं प्रयोजनम् ? मया ते त्रिपादभूमिरेव याच्यते, नाधिकेन अस्ति मे प्रयोजनम् , अतस्ते सर्व दिगधिकारे मम लाभ वाचि छद्मवचने, भगवतः आशाया एवाभावात् तादृशप्रार्थनायाः कपटत्वमिति बोध्यम् / पटीयान् कुशली, बटुः माणवकः, तरुणब्रह्मचारीत्यर्थः / त्वं भवान् , नः अस्माकम्, मनसः चेतसः, प्रमदं हर्षम्, अभीष्टसाधनादिना इति भावः। देहि कुरु॥ ( अब चार श्लोकोंसे वामनावतारकी स्तुति करते हैं-) 'हे बले ! तुम यदि सबकी आशा ( अभिलाषा ) को अपनेसे ( या-स्वर्णादि धनसे ) परा करते हो तो मेरी आशा (तीन पाद परिमित भूमिकी याचना) नहीं पूरा करोगे ? अर्थात् अवश्यमेव पूरा करोगे (अथवा-तुम अपने बल या सेनासे सब दिशाओंको व्याप्त ( आवृत ) करते हो, किन्तु