________________ एकविंशः सर्गः। 1413 पर कदम्बके पुष्प चढ़ाये गये हों, और उस विशालतम दांतपर वह पृथ्वी भी छोटो हो रही थी] // 56 // दानवौघगहनप्रभवस्त्वं सिंह ! मामय रवैर्घनघोरैः। वैरिदारिदिविषत्सुकृतास्त्रग्रामसम्भवभवन्मनुजार्द्धः / / 57 // दानवाविति / सिंह ! हे नृसिंहमूर्तिधर ! विष्णो !, दानवानां दनुजानाम् , ओघः समूहः एव, बहुदानवाधिपतिहिरण्यकशिपुसमा एवेति भावः / गहनं वनम् , हिंस्र. प्रकृतिदानवौघाधिष्ठितत्वेन दुष्प्रवेशत्वादिति भावः। तत्र प्रभवः उत्पत्तिः यस्य सः तादृशः, अनेन सिंहाकारधारणस्य औचित्यं प्रकटितम् , सिंहस्य वनसम्भवस्वादिति भावः / तथा वैरिणः शत्रन् दानवान् , दारयन्ति नाशयन्तीति तादृशानि, यानि दिविषत्सुकृतानि देवानां पुण्यानि, तान्येव अस्त्राणि आयुधानि, तेषां ग्रामः समह एव ग्रामः संवसथः, स्वल्पसङ्ख्यक मनुष्यवसतिस्थानमित्यर्थः / तस्मात् सम्भवः उत्पत्तिः यस्य सः तादृशः, भवन् जायमानः, प्रकटयन्नित्यर्थः। मनुजः मनुष्यः एव, नराकार एव इत्यर्थः / अर्द्धः अध:कायः यस्य स तादृशः, एतेन देवो. पकारिनरोत्पत्तेरौचित्यं प्रदर्शितम् , नरस्य ग्रामसम्भवस्वादिति भावः, स्वं भवान् , घनैः अनवरतैः, घोरैः भयङ्करैश्च, रवैः ध्वनिभिः, गर्जनैरिति यावत् , मां नलम् , अव रक्ष // 57 // ( अब दो श्लोकोंसे नृसिंहावतारकी स्तुति करते हैं-) हे सिंह ( नृसिंह ) ! दानवसमूहरूपी गहन (घने जङ्गल ) में उत्पन्न तथा शत्रुविदारक देवों के पुण्यास्त्रसमूह ( पक्षा०ग्राम ) में आधे मनुष्य होते हुए तुम मेघके समान ( अथवा-धन भर्थात् भयङ्कर, अपने ) गर्जनोंसे मेरी रक्षा करो / ( पाठा०-दानवोंमें प्रथम (हिरण्यकशिपु) के कष्टके निमित्त उत्पन्न अथवा-दानवोंमें ( हरिभक्त होनेसे ) मुख्य ( प्रह्लाद ) के पितृदत्त कष्ट के निमित्त (निवारणार्थ ) उत्पन्न, अथवा-दानवोंसे परिपूर्ण समा (हिरण्यकशिपुका सभाभवन ) रूपी वनमें उत्पन्न, अथवा-दानव हिरण्यकशिपु ) के पापके ( अधिकतासे ) घने जंगलमें उत्पन्न, अथवा-दानवरूपी आद्य (प्राचीन ) गहनमें उत्पन्न / [गहन के अर्थात् घने वनमें सिंहको तथा ग्राममें मनुष्यको उत्पन्न होनेसे आपको 'नृसिंह' रूप होना सर्वथा उचित ही है ] // 57 // दैत्यभर्तृ रुदरान्धुनिविष्टां शक्रसम्पदमिवोद्धरतस्ते / पातु पाणिसृणिपञ्चकमस्मांश्छिन्नरज्जनिभलग्नतदन्त्रम / / 58 // देत्येति / हे नरसिंह दैत्यभतः हिरण्यकशिपोः, उदरमेव जठरमेव, अन्धुः कूपः। 'पुंस्येवान्धुः प्रहिः कूपः' इत्यमरः / 'अजिशिकम्यमि-' इत्यादिना औणादिकः कुप्र. त्ययः धुगागमश्च / तस्मिन् निविष्टां मग्नत्वेन स्थिताम्, शक्रसम्पदम् इन्द्रेश्वर्यम्, उद्ध 1. 'दानवाद्य-' इति 'दानवाघ-' इति च पाठान्तरम् /