SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ एकविंशः सर्गः। 1367 नैकवर्णमणिभूषणपूर्णे स क्षितीन्दुरनवद्यनिवेद्ये / अध्यतिष्ठदमलं मणिपीठं तत्र चित्रसिचयोच्चयचारौ / / 29 / / नैकेति / क्षितीन्दुः भतलचन्द्रः, सः नलः, नैकवर्णाः विविधवर्णविशिष्टाः, ये मणयोरत्नानि, तेषां भूषणैः आभरणैः, पूणे व्याप्ते, अनवद्यानि निर्दोषाणि, निवेद्यानि उत्सर्जनीयानि द्रव्याणि यत्र तस्मिन् , तथा चित्राणां विविधप्रकाराणाम् , सिचयानां वस्त्राणाम, उच्चयेन समूहेन, चारी मनोज्ञे, तत्र सुरार्चावेश्मनि, अमलम् उज्ज्वलम्, मणिपीठं रत्नमयासनम् , अध्यतिष्ठत् अधिष्ठितवान् / सुरार्चनार्थमपविवेश इत्यर्थः / 'अधिशीस्थासाम्' इति अधिकरणस्य कर्मसंज्ञा // 29 // __ यह पृथ्वीके चन्द्रमा नल अनेक रंगोंवाले मणियों के भूषणोंसे पूर्ण, अनिन्दनीय ( दर्शनीय तथा शुद्धतम ) देवार्पणीय पदार्थों वाले तथा चित्र-विचित्र वस्त्र-समूहसे सुन्दर उस ( देव-पूजा-गृह ) में रत्न जड़े ( या-रत्नके बने ) हुए आसन पर बैठे। ( पाठा०-चित्र विचित्र वस्त्रसमूहसे सुन्दर रत्न जड़े हुए आसन पर बैठे) // 29 // सम्यगति नलेऽर्कमतूर्ण भक्तिगन्धिरमुनाऽकलि कर्णः / श्रदधानहृदयं प्रति चान्तः साम्बमम्बरमणिनिरचैषीत् / / 30 // सम्यगिति / नले नैषधे, अतूर्णम् अव्यग्रम् , व्यग्रत्वे.सम्यक्ताऽभावादिति भावः। अत एव सम्यक् सुष्टु यथा भवति तथा, अकं सूर्यम् , अर्चति आराधयति सति, अमुना अर्केण, कर्णः राधेयः, भक्तेः श्रद्धाविशेषस्य, गन्धः लेशः अस्ति यस्य सः तादृशः भक्तिगन्धिः अल्पभक्तिः। 'गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः' इति विश्वः / 'अल्पाख्यायाम्' इति समासान्तः इत् / अकलि निरधारि / अम्बरमणिः सूर्यः, साम्बं तदाख्यकृष्णसुतम् , प्रति च उद्दिश्यापि, अन्तः अन्तःकरणे, श्रद्दधानं भक्तिमत् , हृदयं चेतो यस्य तादृशम् , साम्बः केवलं मनसा भक्तः, न तु पूजक इति भावः / निरचैषीत् निश्चितवान् / कर्णापेक्षया तथा साम्बापेक्षया च नल एव मे परमभक्त इति निश्चिकाय इत्यर्थः / 'यावन्न दीयते चाध्य भास्कराय महात्मने' इत्यादिना सूर्यायदानमन्तरेण देवतान्तरपूजानिषेधात् नलः प्रथमं सूर्यमेवार्चयामासेति भावः॥ (पञ्चदेव-पूजनमें सर्वप्रथम सूर्य पूजाका वर्णन दो श्लोकों ( 2130-31) से करते हैं-) अव्यग्रताके साथ नलके सूर्यको सम्यक् प्रकारसे पूजा करते रहने पर इस (सर्व) ने (कुन्ती-पुत्र ) कर्णको थोड़ी भक्तिवाला माना तथा (कृष्ण-पुत्र ) साम्बको हृदयमात्र से ही श्रद्धालु निश्चित किया अर्थात् नलके समान कार्यरूपसे भी पूजा करनेवाला नहीं निश्चित किया, किन्तु केवल मनसे ही श्रद्धालु निश्चित किया। [पञ्चदेवपूजनमें सूर्यका पूजन सर्वप्रथम करनेका विधान होनेसे यहां पहले सूर्यपूजनका वर्णन किया गया है। सूर्य-भक्त कर्ण तथा साम्बसे भी नलको सूर्य ने अधिक भक्तिमान् माना ] // 30 // 1. 'हृदयप्रति' इति 'प्रकाश'सम्मतं पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy