SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ एकविंशः सर्गः। 1365 प्रासादानाम् , शुभ्रचैत्यानामित्यर्थः / सखायः शुभ्रतया तत्सहशाः इत्यर्थः, तेषां 'राजाहासखिभ्यष्टच'। भूरयः प्रभूताः, शकराः सिताः येषु तथोक्ताः, ये करम्भाः दधिसक्तवः 'करम्भा दधिसक्तवः' इत्यमरः / ते एव बलयः उपहाराः, नैवेद्यानीत्यर्थः। तेषाम् , आलिभिः पतिभिः कर्तीभिः / उजिहानेषु उद्गच्छत्सु, सुकृताङ्कुरेषु पुण्यप्र. रोहेषु. शङ्का संशयः, तेने विस्तारयामासे, जनयामासे इत्यर्थः / खलु इति निश्चितम्॥ ___धर्मसे परिपूर्ण जिस ( देव-पूजा-गृह, अथवा-जिस धर्मारण्य ) में बौद्ध-देवमन्दिरोंके समान, अधिक शक्करयुक्त दही-मिश्रित सत्तू ( या-भात ) बलि-समूह उत्पन्न हुए पुण्याङ्करकी शङ्का पैदा करते थे / [ दधि युक्त सत्तू ( या-भात ) के बलिकी राशियोंको देखकर ये पुण्य के अङ्कुर उत्पन्न हुए हैं, ऐसा शात होता था। आम्रादिके वनमें आम्रादिके अङ्करके समान धर्मारण्यमें पुण्याङ्करकी उत्पत्ति होना उचित ही.है। उस देव-पूजा-गृहमें शक्कर युक्त दही, सत्तू ( या-दही-भात ) की बलि देवों के लिये अनेक स्थलों पर दी गयी थीं ] // खर्वमाख्यदमरौघनिवासं पर्वतं कचन चम्पकसम्पत् | मल्लिकाकुसुमराशिरकार्षीत् यत्र च स्फटिकसानुमनुञ्चम् / / 26 / / खर्वमिति / यत्र सुरार्चावेश्मनि, कचन क्वचित् प्रदेशे, चम्पकानां स्वर्णवर्णचम्पकपुष्पाणाम् , सम्पत् समृद्धिः, राशिरित्यर्थः। अमरौघस्य देवसमूहस्य, निवासं वासस्थलभूतम् , पर्वतं सुमेरुम् , खवं ह्रस्वम् , आख्यत् उक्तवती तथा मल्लिकाकुसुमानां मल्लिकापुष्पाणाम , राशिः समूहः, स्फटिकसानुं शुभ्रकैलासपर्वतम् अनुच्चं ह्रस्वम् , अकार्षीत् विदधे // 26 // जिस ( देव-पूजा-गृह ) में चम्पाके फूलोंकी सम्पत्ति ( ढेर ) ने देव-निवास पर्वत अर्थात् सुमेरु पर्वतको छोटा कह दिया तथा मल्लिका-पुष्पकी राशिने कैलास पर्वतको नीचा ( छोटा ) कर दिया [चम्पा तथा मल्लिकाके फूलों के ढेरोंसे क्रमशः सुमेरु तथा कैलास पर्वत भी छोटे जान पड़ते थे। देव-पूजा-गृहमें चम्पा तथा मलिकाके फूलों के ढेर पूजार्थ रखे गये थे] // 26 // स्वात्मनः प्रियमपि प्रति गुप्तिं कुर्वती कुलवधूमवजज्ञे / हृद्यदैवतनिवेद्यनिवेशाद् यत्र भूमिरवकाशदरिद्रा / / 27 / / स्वात्मन इति / यत्र सुरा वेश्मनि, भूमिः पृथिवी, देवगृहाभ्यन्तरप्रदेश इत्यर्थः / हृद्यानां मनोज्ञानाम् , दैवतानां देवतासम्बन्धिनाम , निवेद्यानाम् उपहर्तव्यानाम् , नैवेद्यानामित्यर्थः / देवतेभ्यः प्रतिष्ठितदेवताभ्यः, निवेद्यानाम् उत्सर्जनीयानामिति वा, निवेशात् स्थापनात् हेतोः, अवकाशदरिद्रा निरन्तराला सती सर्वथा दृष्टेरगोचरा सतीत्यर्थः / स्वात्मनः निजायाः, प्रियं दयितं भर्तारम् , भूपति नलमित्यर्थः / प्रति अपि नलम् उद्दिश्यापीत्यर्थः / गुप्तिं गोपनम् , स्वाङ्गाच्छादनमि. त्यर्थः / कुर्वती विदधती, कुलवधूं सद्वंश्यामङ्गनाम् , अवजज्ञे अवज्ञातवती। कुल
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy