SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ 1364 नैषधमहाकाव्यम् / अङ्कचुम्बिधनचन्दनपङ्कं यत्र गारुडशिलाज ममत्रम् / प्राप केलिकवलीभवदिन्दोः सिंहिकासुतमुखस्य सुखानि // 23 // __ अङ्केति / यत्र सुरा वेश्मनि, गारुडशिलाज मरकतमणिनिर्मितम्, अमत्रं पात्रम्, अङ्ककोडम् , अभ्यन्तरभागमित्यर्थः / चुम्वति स्पृशतीति अङ्कचुम्बी, घनः सान्द्रः, चन्दनपङ्कः घृष्टचन्दनं यस्य तत्तादृशं सत् , केलिना क्रीडया, कवलीभवन् ग्रासीभवन् अभ्यन्तरं प्रविशन्निति यावत् , इन्दुः चन्द्रो यस्य तादृशस्य तृतीयादिषु भाषित. पुंस्कं पुंवद्गालवस्य' इति पुंवद्भावः / सिंहिकासुतमुखस्य राहुवदनस्य / 'सिंहिकानन्दनो राहुः' इति साधुः / सुखानि आनन्दान् , सादृश्यमिति भावः। प्राप लब्ध. वान् / इन्दु-चन्दनपङ्कयोः श्वेत्य-शैत्यसाम्यात् सिंहिकासुत-गारुडमणिपात्रयोश्च गोलत्वकृष्णवर्णस्वसाम्यादिति भावः। यत्र गृहे गारुडमणिपात्राणि चन्दनभरि तानि सन्तीति निष्कर्षः // 23 // ___जिस ( देव-पूजा-गृह ) में मध्यमें रक्खे हुए चन्दन-पङ्क ( घिसे हुए चन्दन ) वाला मरकत मणिका वर्तन लीलापूर्वक ( अनायास ) ग्रस्त करते हुए चन्द्रवाले अर्थात् क्रीडापूर्वक चन्द्रको निगलते हुए राहु-मुखके (शोभा ) को प्राप्त किया अर्थात् उक्तरूप राहुमु. खके समान शोभते लगा। [ मरकत मणिमय पात्रमें चन्दन घिसकर रखा गया ] // 23 // गर्भमैणमदकर्दमसान्द्रं भाजनानि रजतस्य भजन्ति / यत्र साम्यमगमन्नमृतांशोरङ्कर ङ्ककलुषीकृतकुक्षेः / / 24 / / गर्भमिति / यत्र सुरा वेश्मनि, रजतस्य रौप्यस्य, भाजनानि पात्राणि कत्तुणि एणमदकर्दमेन कस्तूरीपङ्केन, सान्द्रं निविडम् , परिपूर्णमित्यर्थः / गर्भ मध्यप्रदेशम्, भजन्ति प्राप्नुवन्ति सन्ति, अङ्केन चिह्वेन, कलकात्मकेनेत्यर्थः / रङ्कुणा मृगेग, यद्वा-अङ्के क्रोडे, यो रङ्कः मृगाकृतिचिह्नम्, तेन कलुषीकृतः मलिनीभूतः, कुक्षिः उदरं यस्य तथोक्तस्य, अमृतांशोः चन्द्रस्य, साम्यं समताम, अगमन् प्रापन् / रज. तभाजनानां शुभ्रत्वगोलाकारत्वसाम्यात् चन्द्रसादृश्यम्, कस्तूरीपङ्कस्य च कृष्णवर्ण। स्वात् क्रोडस्थहरिणतुल्यत्वं बोद्धव्यम् / यत्र देवपूजार्थ रजतपात्राणि घृष्टकस्तूरीपू. र्णानि सन्तीति निष्कर्षः // 24 // जिस ( देव-पूजा-गृह ) में बीचमें कस्तूरी-लेपसे भरे हुए चांदीके बर्तन अङ्कमें (कलङ्क- ) मृगसे श्यामवर्ण चन्द्रकी समानताको प्राप्त किये अर्थात् घिसे हुए कस्तूरीके लेपको बीचमें रख नेपर चांदीके बर्तन कलङ्कमृग युक्त पूर्णचन्द्र के समान शोभने लगे // 24 // उज्जिहानसुकृताङ्करशङ्का यत्र धर्मगहने खलु तेने / . भूरिशकरकरम्भबलीनामालिभिः सुगतसौधसखानाम् // 25 // .. ___ उजिहानेति / धर्मेण सुकृतेन, गहने निबिडे धर्मगहने बहुविधधर्मानुष्ठानपूर्णे, अन्यत्र-धर्मारण्ये यत्र सुरार्चावेश्मनि, सुगतस्य बुद्धस्य, सौधानां सुधाधवलित.
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy