________________ 1392 नैषधमहाकाव्यम् / 'ऋत्यकः' इति प्रकृतिभावः / पूतौ प्रक्षालनेन पवित्री, पाणिचरणौ हस्तपादौ यस्य सः तादृशः सन् , इतरेषां ब्रह्मचारिव्यतिरिक्तानाम्, पादैः चरणैः, हतः तुण्णः इतर. पादहतः, ताहशः न भवतीति अनितरपादहतः तेन जनान्तरपादास्पृष्टेन, अत एव शुचिना शुद्धन, अध्वना मागंण साधनेन, ब्रह्मचारिणः ब्रह्मचर्यवतावलम्बिन एव, परिचारिणः परिचारकाः यत्र तत् तादृशम् , उच्चैः उन्नतम् , सुरा_वेश्म देवपूजा. गृहम् , विवेश प्रविष्टवान् / पूजार्थमिति भावः // 20 // (धोनेसे ) पवित्र हाथ-पैरवाले राजर्षि नलने दूसरेके चरणके स्पर्श नहीं होनेसे अर्थात उस मार्गसे दूसरेके नहीं जानेसे शुद्ध ( अथवा-अधिक शुद्ध ) मार्गसे ( अथवा-ऊंचे सोपानमार्गसे ) ब्रह्मचारी परिचारक हैं जिसमें ऐसे विशाल देव-पूजा-मन्दिर में प्रवेश किया // 20 // कापि यन्नभसि धूपजधूमैर्मेच कागुरुभवर्धमराणाम् | भूयते स्म सुमनःसुमनःसरदामधामपटले पटलेन // 21 / / क्वेति / यस्य सुरा वेश्मनः, नभसि आकाशे, अभ्यन्तराकाशे इत्यर्थः। क्वापि कस्मिश्चित् प्रदेशे, सुमनःसुमनसां मालतीपुष्पाणाम् / 'सुमनाः पुष्पमालत्योः' इति मेदिनी / स्रग्दामभिः मालासमू हैः, कल्पितस्येति शेषः / धाम्नः गृहस्य, गृहाकाररचनाविशेषस्येत्यर्थः / पटले प्रान्ते, मेचकागुरुभवैः कृष्णागुरुसम्भवैः, धूपजधूमः धूपोत्थधूमः, भ्रमराणांभृङ्गाणाम् , पटलेन समूहेन, भूयते स्म भूतम् / पुष्पाणामुपरि भ्रमरैः भाव्यम् , अत एव धूपजधूमा एव तत्समूहस्वरूपा जाता इत्यर्थः // 21 // जिस ( देव-पूजा-मन्दिर) के आभ्यन्तराकाशमें मालतीपुष्पोके माला-समूहके बने (मालती-पुष्प-रचित ) गृह ( देवोंकी पूजाके लिए लाये गये पुष्पोंकी मालाओंके रखने का स्थान-बांस आदिके बने डलिया, डोलची आदि पात्रविशेष ) अथवा-देव-पूजार्थ लाये गये पुष्पोंकी कण्ठमालाओं तथा शिरोमालाओंके गृह (....'पात्र विशेष ) अथवादेवपूजार्थ लाये गये पुष्पोंकी मालाओं के स्थान ( लटकनेकी जगह अर्थात् पूजामन्दिरके छज्जेके ) ऊपरमें चमकीले एवं काले रंगके अगरुधूपके धूएं ही भ्रमर-समूह हुए / [ उक्तरूप पुष्पमाला गृहके ऊपर अगरके धुंए ही परागग्रहगार्थ आये हुए भ्रमर-समूहके समान ज्ञात होते थे। पुष्पगृहके ऊपर भ्रमर-समूहका होना उचित ही है ] // 21 // साङ्करेव रुचिपीततमा यैर्यैः पुराऽस्ति रजनी रजनीव / ते धृता वितरितुं त्रिदशेभ्यो यत्र हेमलतिका इव दीपाः / / 22 / / साङ्कुरेति / रजनी रात्रिः, यैः दीपैः, रुचिभिः दीप्तिभिः साधनैः, पीतं प्रस्तम् , विनाशितमित्यर्थः / तमः अन्धकारं यस्यां सा रुचिपीततमा सती, साङ्कुरा तेजोऽ. कुरसहिता इव, पुरा प्राक , अस्ति आसीत् 'पुरा लङ्ग चास्मे' इति भूते लट् / रजनी रात्रिरेव, यैश्च दीपैः, रुचिभिः दीप्तिभिः, पीततमा अत्यर्थ पीतवर्णा सती, साङ्कुरा