________________ 1388 नैषधमहाकाव्यम् / अद्यतयः दीप्तिरहिता,ताराः नक्षत्राणि यस्मिन् तत्तादृशम् , अम्बरं वस्त्रम् आकाशश्च / 'अम्बरं व्योग्नि वाससि' इत्यमरः / परिदधे परिहितवान् // 14 // मृत्युलोकके कामदेव (नल ) ने दश दिशारूपी वस्त्रवाले अर्थात् दिगम्बर चन्द्रशेखर (शङ्करजी ) के साथ मानो स्पर्धा ( 'मैं भी शङ्करजी बन जाऊँ'-मानों इस भावना ) से किनारीयुक्त (पक्षा०-दश संख्यायुक्त) शरत्कालीन मेघ ( या- अभ्रक ) के समान (शुभ्र ) कान्तिवाले, बड़े ( या-अत्यन्त महीन ) वस्त्र ( पक्षा०-आकाश ) को धारण किया / [ कामदेवका कामदेव-शत्रु शङ्करजीके साथ स्पर्धाकर तत्सदृश होने की इच्छा करना उचित ही है। नलने पहले आर्द्रवस्त्र पहने ही लालमृत्तिकाका तिलक, कुशमार्जन तथा अघमर्षण किया; तदनन्तर श्वेत किनारीदार एवं महीन वस्त्र को पहना ] // 14 // भीमजामनु चलत् प्रतिवेलं संयियंसुरिव राजऋषीन्द्रः / प्राववार हृदयं स समन्तादुत्तरीयपरिवेषमिषेण / / 15 / / भीमजामिति / राजऋषीणाम् ऋषिवत् सदाचारसम्पन्ननृपतीनां मध्ये / राजा ऋषिः, 'ऋत्यकः' इति प्रकृतिभावः / इन्द्रः श्रेष्ठः, सः नलः, प्रतिवेलम् अनुक्षणम् , भीमजाम् आत्मप्रियां दमयन्तीम् , अनु लक्ष्यीकृत्य, चलत् गच्छत् , हृदयं वक्षः अन्तःकरणञ्च, संयियंसुरिव संयन्तुमिच्छरिव, बधुमिच्छुः सन्निवेत्यर्थः / स्वहृदयस्य सर्वदा स्वं विहाय अन्यत्र गमनस्य अन्यायत्वात् तस्य बन्धनेच्छा इति भावः / उत्तरीयस्य उत्तरासङ्गस्य, यः परिवेषः परिधिः हृदयोपरि वेष्टनमित्यर्थः। तस्य मिषेण व्याजेन, समन्तात् सर्वतः, प्राववार प्रावृतवान् , स्वहृदयमेवेति शेषः / / 15 / / राजर्षिराज ( नल ) ने प्रतिक्षण दमयन्तीको लक्षितकर चलते हुए-से हृदय ( वक्षःस्थल, पक्षा०-अन्तःकरण ) को दुपट्टेसे बांधने के छलसे रोका। [ एक वस्त्रसे किसी कर्मके अनुष्ठान करनेका निषेध होनेसे नलने दुपट्टेको ओढ़ा ] / / 15 / / / स्नानवारिघटराजदुरोजा गौरमृत्तिलकबिन्दुमुखेन्दुः / केशशेषजलमौक्तिकदन्ता तंबभाज सुभगाऽऽप्लवनश्रीः / / 16 / / __ स्नानेति / स्त्रानवारिघटौ स्त्रानीयोदककुम्भावेव, राजन्तौ शोभमानौ, उरोजौ कुचौ यस्याः सा तादृशी, गौरः शुभ्रवर्णः, शुष्कत्वादिति भावः। मृत्तिलकबिन्दुः मृत्तिकाकृतवतुलतिलकमेव, मुखेन्दुः वदनचन्द्रः यस्याः सा तादृशी, केशशेषाणि कुन्तलेषु अवशिष्टानि, जलमौक्तिकानि मुक्तातुल्यवारिबिन्दव एव, दन्ताः दशनाः यस्याः सा ताहशी / 'नासिकोदर-' इत्यादिना पक्षे ङीषो विधानादन्यत्र पक्षे टाप। सुभगा रम्या, नलाङ्गसङ्गलाभादिति भावः / आप्लवनस्य श्रीः स्नानशोभा, तं नलं, बभाज सिषेवे // 16 // स्नानार्थ जलके घटरूप स्तनोंवाली, गौरवर्ण मिट्टोके गोलाकार बिन्दुरूप मुख चन्द्रवाली, केशमें अवशिष्ट मोतीतुल्य जलबिन्दुरूप दाँतोंवाली सुन्दर (पक्षा०-सौभाग्यवती) स्नान.