________________ एकविंशः सर्गः। 1387 निर्मलम् , वारि गङ्गोदकम् , दौंः कुशैः, कत्तभिः / तस्य नलस्य, मूर्ध्नि शिरसि, चकरे कीर्णम; नलः कुशाग्रजलेन 'आपोहिष्ठा' इत्यादि मन्त्रं पठन् मान्नं स्नानं कृतवान् इत्यर्थः / 'क विक्षेपे' इति धातोः कर्मणि लिट् // 12 // (कुशाके ) मूल, मध्य तथा अग्र भागमें निवास करने वाले क्रमशः ब्रह्मा, विष्णु तथा शङ्करके क्रमशः कमण्डलु, चरण तथा मस्तकमें स्थित गङ्गाके तरङ्गोंसे निकले हुए निर्मल ( पक्षा-पवित्रतम ) जलको कुशाओंसे उस ( नल) ने मस्तकपर छिड़का अर्थात् मार्जन किया। [ पुराणोंमें प्रसिद्धि है कि ब्रह्माके कमण्डलु, विष्णुके चरण तथा शङ्करके मस्तकमें गङ्गाका सर्वदा निवास रहता है / नलने कुशाओंसे अपने मस्तक पर गङ्गा-जल छिड़ककर मार्जन किया ] // 12 // प्राणमायतवतो जलमध्ये मञ्जिमानमभजन्मुखमस्य / आपगापरिवृढोदरपूरे पूर्वकालमुषितस्य सुधांशोः / / 13 / / प्राणमिति / जलस्य उदकस्य, मध्ये अभ्यन्तरे, प्राणमायतवतः प्राणायाम कृतवतः अस्य नलस्य, मुखं वदनम् , कत्तु / पूर्वकालं समुद्रमन्थनात् प्राक , आपगापरिवृढस्य नदीमत्त: समुद्रस्य, उदरपूरे जलगर्भप्रवाहमध्ये, उषितस्य कृतवासस्य, सुधांशोः चन्द्रस्य, मञ्जिमानं सौन्दर्यम् , अभजत् अलभत, समुद्रोदरमध्यस्थचन्द्र. सदृशं दर्शनीयमभूदित्यर्थः // 13 // ___ जलके भीतर प्राणायाम किये हुए इस नलका मुख ( समुद्र-मथनसे ) पहले समुद्रके प्रवाह के भीतर वर्तमान चन्द्रके सौन्दर्यको प्राप्त किया। [ नासिका तथा मुखकी वायुका अङ्गुष्ठ एवं कनिष्ठासे ग्रहण, अवरोध तथा त्याग करते हुए अघमर्षण करनेवाले नलका मुख समुद्रमध्यगत चन्द्र के तुल्य शोभने लगा ] / / 13 / / मर्त्यलोकमदनः सदशत्वं बिभ्रदभ्रविशदद्युति तारम् / अम्बरं परिदधे विधुमौलेः स्पर्द्धयेव दशदिग्वसनस्य / / 14 // मर्त्यलोकेति / मर्त्यलोकमदनः भूलोककन्दपः, नलः इति शेषः। दश दशसङ्खयकाः, दिशः ककुभ एव वसनं वस्त्रं यस्य तस्य दिगम्बरस्य, विधुमौले चन्द्रशेखरस्य, शम्भोरित्यर्थः / स्पर्द्धयेव साम्यबोधहेतुकाहमिकयेव, मदनस्वादेव मदनारिणा हरेण सह स्पर्धा युज्यते इति भावः / सदशत्वं दशाभिः प्रान्तविलम्बिदीर्घतन्तुभिः सह वर्तमानम् , आकाशप-दशभिः दिग्विभागैः सह युक्तम् / तस्य भावः तत्त्वं सदशत्वम् , बिभ्रत् धारयत्, 'ईषद्धौतं नवं शुभ्रं सदशं यन्न धारितम्' इत्यादिस्मृत्या सदशवस्त्रधारणस्य प्रशस्तत्वादिति भावः। तथा अभ्रस्येव शारदमेघस्येव, तदा. ख्यस्य शुभ्रधातुविशेषस्येव वा, विशदा शुभ्रा, द्युतिः प्रभा यस्य. तत् तादृशम् , तारं महत् सूचमतरं वा, अन्यत्र-अभ्रेषु मेघेषु, विशन्त्यः प्रवेशं कुर्वन्त्यः , अत एवं 87 नै० उ०