________________ विंशः सर्गः। 1373 अकथयत् / अत्र भैमीकुचनिष्ठस्य नखक्षतस्य नलहृदये चमत्कारजननात् असङ्गत्य. लङ्कारः, 'कार्यकारणयोभिन्नदेशतायामसङ्गतिः' इति लक्षणात् // 145 // वे ( नल ) उस ( दमयन्ती ) के स्तनपर नखक्षत करके स्वयं चिहुकते हुए तथा (नख. क्षत करनेसे ) उस दमयन्तीसे अवलोकित होकर उस ( दमयन्ती) से बोले कि-'इस नखने तुम्हारे हृदयमें रहनेवाले मुझको नहीं भेदन किया क्या ? अर्थात् अवश्य भेदन किया, अन्यथा मैं इस नखक्षतसे सहसा क्यों चिहुक गया ? // 145 // अहो ! अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् / अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम / / 146 // अहो इति / हे प्रिये ! तीचगमुखैः निष्ठुरवाग्भिः, खलैरिव असजनैरिव, तीक्ष्णमुखैः निशिताः , मम मे, नखैः कररुहैः, शुद्ध अदुष्टेऽपि, ते तव, हृदि हृदये, कुचे इति यावत् , अशुद्धवत् अशुद्ध इव, सदोषे इवेत्यर्थः / 'तत्र तस्येव' इति वतिप्रत्ययः / अङ्कः कलङ्कः, चिह्नञ्च, अकल्पि कल्पितः कृत इत्यर्थः, अहो! इति खेदे, इयं निर्दोषेऽपि दोषकल्पना, अनौचिती अयुक्तम्, अभूदिति शेषः। अहो इति 'ओत्' इति प्रगृह्यसंज्ञायां 'प्लुतप्रगृह्या अचि नित्यम्' इति प्रकृतिसन्धिः // 146 // तीक्ष्णाग्र इन मेरे नखों ने तुम्हारे निर्दोष स्तनोंपर जो ( नखक्षतके द्वारा) चिह्न ( पक्षा०–कलङ्क) कर दिया, वह उस प्रकार अनुचित है, जिस प्रकार कटु भाषण करने. वाले दुष्टोंका दोषरहित व्यक्तिमें भी सदोष होनेका कलङ्क लगाना अनुचित होता है, अहो ! यह ( मेरे नखका अनुचित बर्ताव ) करना आश्चर्य है / [ यहाँपर नलने स्वकृत नखक्षतका दोषरुष्ट दमयन्तीको प्रसन्न करने के लिए ही स्वयं कहा है ] // 146 // यच्चुम्बति नितम्बोरु यदालिङ्गति च स्तनौ / भुङ्क्ते गुणमयं तत्ते वासः शुभदशोचितम् / / 147 // यदिति / हे प्रिये ! गुणमयं सूक्ष्मतन्तुरचितं सौशील्यादिविशिष्टश्च, ते तव, चासः वसनं, कश्चित् सुभगपुरुषश्च / कत्त / नितम्बो ऊरू च नितम्बोरु नितम्बद्वयं सक्थिद्वयञ्च / प्राण्यङ्गत्वात् द्वन्द्वैकवद्भावः। यत् चुम्बति स्पृशति, ओष्ठाधरस्पृष्टं करोति च, यक्ष स्तनौ कुचौ, आलिङ्गति आश्लिष्यति, तत् शुभदशानां शुभानां शोभनानाम् , दशानां प्रान्तवर्तितन्तूनाम् , ज्योतिःशास्त्रप्रसिद्धशुक्रादिशुभग्रहाव. स्थानाच, उचितम् अहम् , भुङ्क्ते एकत्र-स्पर्शरूपं भोगं करोति, सुहश्यदशासमा वितवसनस्यैव तव प्रियत्वेन तद्धारणादिति भावः। अन्यत्र-भोगात्मकं सुखमनु. भवति, शुभग्रहाणां दृष्टिं विना तव नितम्बादिस्पर्शरूपभोगासम्भवादिति भावः। 'दशाऽवस्थादीपवर्योः वस्त्रान्ते भूग्नि योषिति' इति मेदिनी / 'शुभग्रहदशायां हि भुङ्क्ते जनः शुभं फलम्' इति // 147 // गुणयुक्त ( महीन सूतसे बुना गया, पक्षा०-औदार्य शौर्यादि गुणसहित) तुम्हारा