________________ 1372 नैषधमहाकाव्यम् / (उसके साथ विवाह ) पक्षा०-ऊपर रखकर वहन किया है, इस बातको) स्पष्टरूपसे कह दिया। [ मैंने दमयन्तीको उद्वहन विवाह किया है, पक्षा०-ऊपर लेकर धारण किया है। इस बातको नलने दमयन्तीको अपनी छातीपर लिटाकर धारण करते हुए स्पष्टतः कह दिया ] // 143 // स्विद्यत्कराङ्गुलोलुप्तकस्तूरीलेपमुद्रया / फूकार्यपीडितौ चक्रे स सखीषु प्रियास्तनौ / / 144 // स्विद्यदिति / सः नलः, प्रियायाः भैम्याः, स्तनौ कुचौ, स्विद्यन्तीभिः सत्वादयात् धर्मोदकाीभवन्तीभिः, कराङ्गुलीभिः निजकरशाखाभिः, लुप्तः प्रमृष्टः, यः कस्तूरी. लेपः मृगमदप्रदेहः, मृगमदकृतपत्रावलीत्यर्थः / सः एव मुद्रा चिह्नम् , स्तनपीडनविषये इति भावः / तया, सखीषु वयस्यासु विषये, फूत्कार्य फूस्कारेण उच्चस्तरमुखानिलेन प्रशमनीयम , पीडितं पीडनम , पीडनजनितवेदना इत्यर्थः / ययोः तौ तादृशौ फूरकार्यपीडितो, चक्रे विदधे / नलः भैमीकुचौ तथा पीडयामास, यथा नलस्य सात्विकभावोत्थधर्मोदकक्लिन्नाङ्गुलीभिः कुचयोः पत्रलेखाः प्रोन्छिता जायन्ते, मुख्यश्च तद् दृष्ट्वा प्रगाढपीडनेन कुचयोवेदनां तीव्रामनुमाय फूत्कारेण तां प्रशमयितुम् अयतिषत इति निष्कर्षः // 144 // ___ उस ( नल ) ने ( सात्त्विक भावके उदय होनेसे ) पसीजती ( स्वेदजलसे आई होती) हुई अङ्गुलियोंसे नष्ट हुए ( पोंछे गये ) कस्तूरीलेपके चिह्नसे प्रिया ( दमयन्ती) के स्तनों को फूंकने योग्य पीडावाला (जिसे फूंक-फूंककर दूर किया जाय ऐसी पीडासे युक्त, पाठा०पुकारकर उच्च स्वरसे कहने योग्य पीडावाला ) कर दिया / [ दमयन्तीके स्तनोंकी कस्तूरी लेपको नलकी स्वेदाई अङ्गुलियोंसे नष्ट हुआ देखकर 'नलने इन्हें अतिशय पीडित किया है' ऐसा समझकर सखियां मुखसे फूंक-फूंककर उसे पीडारहित करेंगी, ऐसा बना दिया / पाटा०-........"-सखियां जोर-जोरसे कहने लगेंगी कि 'नलने इसे अतिशय पीडित किया है। ] // 144 // तत्कुचे नखमारोप्य चमत्कुर्वस्तयेक्षितः / सोऽवादीत्तां हृदिस्थं ते किं मामभिनदेष न ? / / 145 / / तदिति / स नलः, तत्कुचे दमयन्तीस्तने, नखं कररुहम् , आरोग्य निखाय, चमत्कुर्वन् स्वयमेव आश्चर्येण सञ्जातरोमाञ्चो भवन् , तथा तया दमयन्त्या, ईक्षितः सस्मितमवलोकितश्च सन् , एष 'नखः, ते तव, हृदिस्थं हृदयान्तर्गतम् / 'सुपि स्थः' इति कप्रत्ययः, 'हृद्यभ्याञ्च' इत्युपसङ्ख्यानात् सप्तम्याः अलुक। मां नलम् , न अभिनत् न व्यदारयत्, किम् ? अपि तु अभिनदेव / नो चेत् ममाङ्गेष्वपि कथं चमत्कारनिबन्धना रोमाञ्चाः समुत्पन्ना इति भावः / इति तां दमयन्तीम्, अवादीत्