________________ विंशः सर्गः 1371 तामथैष हृदि न्यस्य ददौ तल्पतले तनुम् / निमील्य च तदीयाङ्ग-सौकुमार्यमसिस्वदत् / / 141 // तामिति / अथ उक्तरूपभाषणानन्तरम् , एष नलः, तां प्रियाम् , हृदि वक्षसि, न्यस्य निधाय, तल्पतले शय्योपरि, तनुं स्वदेहम् , ददौ स्थापितवान् , शयितवान् इत्यर्थः / तथा निमील्य चक्षुषी मुद्रयित्वा, इत्यानन्दानुभवोक्तिः। प्रगाढसुखानु. भवकाले चतुर्निमीलनस्य लोकदृष्टरवादिति बोध्यम् / तदीयाङ्गस्य प्रियाशरीरस्य, सौकुमार्य मार्दवम् , असिस्वदत् अनुबभूव इत्यर्थः / स्वदेो चङ्यपधाहस्वः // 14 // इस ( ऐसा ( 20 / 140 ) कहने) के बाद ये ( नल ) उस ( दमयन्ती) को हृदयपर रखकर अर्थात् आलिङ्गनकर पलङ्गपर लेट गये और ( आलिङ्गनोत्पन्न सुखसे ) नेत्रोंको बन्दकर उसके अङ्गोंकी सुकुमारताका आस्वादन ( अनुभव ) किये // 141 // न्यस्य तस्याः कुचद्वन्द्व मध्येनीवि निवेश्य च / / स पाणः सफलं चक्रे तत्करग्रहणश्रमम् // 142 // न्यस्येति / स नलः, तस्याः भैम्याः, कुचद्वन्द्वे स्तनयुगे, न्यस्य निधाय, पाणिमिति शेषः / मध्येनीवि नीवीमध्ये, कटीवस्त्रबन्धनमध्ये इत्यर्थः। 'पारे मध्ये षष्ठया वा' इत्यव्ययीभावः / निवेश्य प्रवेश्य च, स्वपाणिमिति शेषः / पाणेः स्वकरस्य, तस्करग्रहणश्रमं दमयन्तीपाणिग्रहणायासम् , सफलं सार्थकम् , चक्रे विदधे / ताहग्विधः प्रियास्पर्शस्तस्य महदानन्दफलमित्यर्थः॥ 142 // उस ( नल ) ने हाथको उस ( दमयन्ती ) के दोनों स्तनोंपर रखकर तथा नीवीके बीचमें डालकर हाथके उस ( दमयन्ती ) के साथ करग्रहण (विवाह ) के श्रमको सफल किया [ दमयन्तीके करग्रहणमें जो हाथका श्रम हुआ था, उस हाथको दमयन्तीके स्तनोंका मर्दनकर तथा नीवीमें प्रविष्टकर चरितार्थ किया। अथवा-उस कर (राजग्राह्य भागविशेष ) के ग्रहणके श्रमको सफल किया। अथवा-अपने हाथसे दमयन्तीको रोकने में जो श्रम हुआ था, उसे सफल किया ] // 142 / / स्थापितामुपरि स्वस्य तां मुदा मुमुदे वहन् | तदुद्वहनकत्त त्वमाचष्ट स्पष्टमात्मनः // 143 / / स्थापितामिति / मुदा हर्षेण, स्वस्य आत्मनः, उपरि वासि, स्थापितां निहि. ताम, तां प्रियाम, वहन् धारयन् , मुमुदे आननन्द,नलः इति शेषः / तथा आस्मनः स्वस्य, तस्याः भैम्याः, उद्वहने विवाहे, कत्त त्वम् अधिकारित्वम् , स्पष्टं सुव्यक्तम् , आचष्ट कथयामास / अनुद्वहतः एवमुरसि वहनायोगादिति भावः॥ 143 // हर्षसे अपने ऊपर ( वक्षःस्थलपर) स्थापित उस (दमयन्ती) का वहन करते हुए उस (नल ) ने स्वकृत उस (दमयन्ती ) के .उद्वहनकर्तृत्वको ( मैंने दमयन्तीका उदहन 86 नै० उ०