________________ 764 नैषधमहाकाव्यम् / यही ( मगध नरेश ही ) गुणग्राहियोंमें अवधि प्रसिद्ध है। यह मगधेश्वर दोषियों के भी गुणको ग्रहण करनेवाला तथा सब धनुर्धरोंमें मुख्य है ] // 97 // अस्यारिप्रकरः शरश्च नृपतेः सङ्खये पतन्तावुभौ सीत्कारञ्च न सम्मुखौ रचयतः कम्पञ्च न प्राप्नुतः। . तद्युक्तं न पुनर्निवृत्तिरुभयोर्जागर्तियन्मुक्तयो रेकस्तत्र भिनत्ति मित्रमपरश्चामत्रमित्यद्भुतम् // 9 // अस्येति / अस्य नृपतेः अरिप्रकरः शत्रुसङ्घः, शरश्च एतौ उभौ सङ्खये युद्ध, सम्मुखौ युगपत् एतदभिमुखं पराभिमुखञ्च, पतन्तौ सन्तौ, सीत्कारञ्च दुःखव्याकं दन्तमध्यनिर्गतं पक्षवायुजन्यञ्च शब्दविशेष, यत् न रचयतः, कम्पञ्च यत् न प्राप्नुतः, बाणपतनक्षणे एव मरणेन दुःखानुभवसमयाभावात् सीत्कारकम्पासम्भवः दृढमुष्टितया मुक्तबाणस्य दुर्निर्गतत्वाभावात् सीत्कारकम्पासम्भवश्वेति भावः, किञ्च मुक्तयोः एकत्र-संसारात् , अन्यत्र-चापाच्चेति भावः, उभयोः परशरयोः, यत् न पुनर्निवृत्तिः पुनर्जन्म प्रत्यागमनञ्च, जागर्ति तत् सर्वं युक्तं तयोरेव समानधर्मत्वात् इति भावः, किन्तु तत्र तयोः मध्ये, एकोऽरिसङ्घः, मित्रं सूर्यम् , भिनत्ति, अपरः शरश्च, अमित्रं शत्रं, भिनत्ति इति अद्भुतम् , अत्र अमित्रं भिनत्तीत्युक्त्यां मित्रं न भित्तीति च प्रतीयते असूर्यम्पश्येतिवत् नञः प्रसज्यप्रतिषेधार्थकत्वात् ; इत्थञ्च तल्यकर्मणोस्तयोर्मित्रभेद-मित्रभेदाभावरूपविरुद्धकर्मकारित्वादद्भुतम्। 'द्वावेतौ पुरुषी लोके सूर्यमण्डलभेदिनी। परिवाड्योगयुक्तश्च रणेचाभिमुखो हतः' इति स्मृतेः। मित्रपदेन सूर्यमण्डलभेदनस्य वीरपुरुषायत्तत्वेन सम्भवात् अमित्रपदेन च शत्रन् भिनत्तीत्यविरोधात् विरोधाभासोऽलङ्कारः // 98 // इस राजाके युद्ध में ( अथवा-युद्धमें इस राजाके ) सम्मुख गिरते हुए शत्रु-समूह तथा बाण ( अथवा-इस राजाके सम्मुख गिरता हुआ शत्रु-समूह तथा शत्रु-समूहके सम्मुख गिरता हुआ इसका बाण ) सीत्कार ( दुःखजन्य 'सी-सी' ध्वनि, पक्षा०-पडसे उत्पन्न ध्वनि ) नहीं करते तथा कम्पित नहीं होते ( डरते नहीं, पक्षा०-हिलते-डोलते नहीं, अपितु वेगसे सीधे चले जाते हैं ); फिर नहीं लौटनेवाले ( युद्धमें शत्रु द्वारा मारे जानेके कारण संसार में पुनर्जन्म नहीं पानेवाले, पक्षा०-धनुषसे फेंके जानेपर फिर वापस नहीं आनेवाले ) तथा मुक्त ( संसार त्यागकर मुक्तिको प्राप्त, पक्षा०-धनुषसे फेंके गये ) उन दोनोंको यह उचित ही है, किन्तु उनमें अर्थात् शत्रु-समूह तथा बाणमें एक ( शत्रुसमूह ) मित्र अर्थात् सूर्यका भेदन करता है तथा दूसरा (बाण) अमित्र अर्थात् शत्रुका भेदन करता है ( पक्षा०-सूर्यका भेदन नहीं करता ) यह आश्चर्य है। [ युद्ध में शत्रुके भयसे सीत्कार एवं कम्पन न कर वीरगति प्राप्त करनेवाले योद्धाका सूर्यमण्डल-भेदनकर ऊर्ध्व लोकमें जाना एवं पुनर्जन्म नहीं लेना शास्त्रवचनोंसे प्रमाणित है। दृढमुष्टि होकर