SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः। 1363 शिरकम्पेनैव मस्तकस्य ईषञ्चालनरूपेणैव, अनुमत्या अनुमोदनेन, सख्याः बहिष्क. रणविषये सम्मतिज्ञापनेनेत्यर्थः / प्रीणितः तोषितः, प्रियः नलः, तुच्छं रिक्तमेव, जलशून्यमेवेत्यर्थः, चुलुकं प्रसृतम् , निकुब्जपाणिद्वयमित्यर्थः। अझलिमिति यावत् , उत्सl उत्क्षिप्य, तस्याः कलायाः उपरीत्यर्थः। सलिलं जलम् , अक्षिपत् अकिरत // 124 // दमयन्तीके द्वारा शिर हिलाकर अनुमति देनेसे सन्तोषित प्रिय (नल) ने खाली चुल्लूको ही उठाकर उस सखीके ऊपर पानी फेंका। [ दमयन्तीने दुष्ट उन सखियोंको बाहर करनेकी अनुमति दी, तथा नलने 'सम्भोगार्थ यह मुझे उन्हें बाहर करने के लिए शिर हिलाकर अनुमति दे रही है' यह समझकर खाली चुल्लूको उन सखियोंके ऊपर फेका तो वरुणके वरदान ( 14 / 80 ) से वह जलपूर्ण हो गया और सखियोंका वस्न भीग गया ] || तच्चित्रदत्तचित्ताभ्यामुच्चैः सिचयसेचनम् / ताभ्यामलम्भि दूरेऽपि नलेच्छापूरिभिर्जलैः // 125 // तदिति / तस्मिन् पूर्वोक्तरूपे रिक्तहस्तादपि जलनिःसरणरूपे, चित्रे आश्चर्य, दत्तचित्ताभ्यां निवेशितमनोभ्याम् , अत एव अपसत विस्मृताभ्यामिति भावः / ताभ्यां सखीभ्याम् , दूरेऽपि विप्रकृष्टदेशे स्थिताभ्यामपि, नलस्य इच्छां पूरयन्तीति तादृशैः नलेच्छापूरिभिः वरुणवरात् नैषधस्य अभिलषितं साधयद्भिः, जलैः सलिलैः, उच्चैः अतिमात्रम् , सिचयशेचनं वस्त्रा भवनम् / 'पटोऽस्त्री सिचयो वस्त्रम्' इति यादवः / अलम्भि प्रापि / 'विभाषा चिण्णमुलोः' इति नुमागमः // 125 // ____ खाली चिल्लू ( के जल फेकने ) से आश्चर्ययुक्त चित्तवाली उन दोनों ( कला तथा उसकी सखी ) का ( वरुणके दिये गये वर (14 / 80 ) के प्रभावसे ) नलकी इच्छामात्रसे पूर्ण हुए पानीसे दूरस्थ होने पर भी कपड़ा भोंग गया // 125 / / वरेण वरुणस्यायं सुलभैरम्भसां भरैः। एतयोः स्तिमितोचके हृदयं विस्मयैरपि / / 126 / / ___ ननु नलस्य रिक्तहस्तात् कुतों जलसम्भवः इत्याह-वरेणेति / अयं नलः, वरुणस्य जलेशस्य, वरेण वरदानेन, अभीष्टपूरकवाक्यप्रयोगेणेत्यर्थः। सुलभैः अनायासप्राप्यैः, अम्भसा जलानाम् , भरैः ओधैः, तथा विस्मयैरपि रिक्तहस्तात् जलानि निःसृतानीति आश्चर्यरसैश्च, एतयोः सख्योः, हृदयं वक्षःस्थलम् अन्तरश्च / 'हृदयं वक्षसि स्वान्ते' इति विश्वः / स्तिमितीचक्रे आर्दीचकार निश्चलीचक्रे च / अभूततद्भावे विः / अत्र स्तिमितहृदयमिति विशेषणविशेष्ययोः द्वयोरपि प्रकृत. स्वात् श्लेषः // 126 // इस ( नल ) ने वरुणके वर ( 14680) के प्रमावसे सुलभजलपूरसे इन दोनों (कला तथा उसकी सखी ) के हृदय (बाह्यवक्षःस्थल अर्थात् छाली ओर आभ्यन्तर अन्तःकरण ) को
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy