SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ 1360 नैषधमहाकाव्यम् / असम्भोगकथारम्भैर्वञ्चयेथे कथं नु माम् ? हन्त ! सेयम हेन्ती यत्त विप्रलमे युवाम // 518 / / मिथ्याशपथेन युवयोर्वञ्चनायां न कोऽपि दोषः इत्याह-असम्भोगेति / युवा भवन्तौ, असम्भोगकथानां सम्भोगचिह्ने विद्यमानेऽपि त्वया उच्यते भैमी मां न स्पृशत्यपि, अनयाऽपि नलेन नाहं स्पृष्टा इत्युच्यते एवम्भूतानां सम्भोगाभावोक्ती. नाम् , आरम्भः उपन्यासः, प्रवर्तन रित्यर्थः। मां कलाम् , कथं नु किमर्थम् , वञ्चः येथे ? प्रतारयथः ? तु पुनः, युवां भवन्तौ, यद्विप्रलभे वञ्चयामि, अहमिति शेषः / सा इयं वञ्चना, अनहन्ती हन्त ! अयुक्ता किम् !! मद्वञ्चनं युवयोः युक्तमेव, मम तु भवद्वञ्चनमयुक्तम् अहो आश्चर्य धूतयोरिति भावः / अनर्हन्ती 'अर्हः प्रशंसायाम' इति शतरि उगित्त्वात् डीषि, ब्राह्मणादित्वात् ष्यन्प्रत्यये 'अर्हतो नुम् च' इति नुमागमः, 'ज्यञः पित्करणादीकारो बहुलम्' इति वामनः / 'यस्य हलः' इति यकारलोपे चाहन्ती, ततः नन्समासः / यत्त इत्यत्र 'यन्न' इति पाठे-अनहन्ती दासीत्वात् अयोग्याऽपि, सा इयं कलानाम्नी अहं, युवां प्रतारको भवन्तौ, यत् न विप्रलभे, तत् किं सम्भावयथः ? इति शेषः / 'शठे शाठ्यं समाचरेत्' इति न्यायाद् वञ्चकेन सह प्रतारणापूर्णव्यवहार एव युज्यते इति भावः // 118 // ('आर्जवं हि कुटिलेषु न नीतिः' अर्थात् 'कुटिलोंके विषयमें सरलताका व्यवहार करना नीति नहीं है' इस वचनके अनुसार असत्यभाषण करनेपर मेरा कोई दोष नहीं है, इस आशयसे कला अपने पक्षका समर्थन करती है-) तुम दोनों असम्भोग-कथाके कहनेसे (सम्भोग करनेपर मी 'यह दमयन्ती न तो मुझे स्पर्श करती है, न देखती है और न बोलती है' इत्यादि आप तथा ऐसा ही यह दमयन्ती मी कहती है, अतः इस प्रकार सर्वथा असत्य बतलानेसे ) मुझे क्यों वञ्चित करते हो ? आश्चर्य है कि यह मत्कृत वञ्चना अनुचित है क्या जो मैं आप दोनोंको वञ्चित करूं ? [ पाठा०-( दासी होनेसे ) अयोग्य भी मैं जो तुम लोगोंको नहीं वञ्चित करूं ? यह समझते हैं क्या ? अर्थात् 'शठे शाठ्यं समाचरेत्' ( शठके साथ शठता करनी चाहिये ) इस नीतिके विपरीत तुम दोनों को नहीं समझना चाहिये ] / / 118 // कर्ण कर्णे ततः सख्यौ श्रुतमाचख्यतुर्मिथः / मुहुविस्मयमाने च स्मयमाने च ते बहु / / 156 / / कणे कण इति / ततः अनन्तरम् , ते सख्यौ कला तत्सपक्षा च, मुहुः पुनः पुनः विस्मयमाने आश्चर्यभावं प्रकाशयन्त्यौ, तथा स्मयमाने मन्दं हसन्त्यौ च सत्यो, श्रुतम् आकर्णितं पूर्वोक्तरहस्यजातम् , मिथः अन्योऽन्यम , कणे कर्णे कर्णसमीपे 1. '-मनाहन्ती' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy