SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः। अभिधास्ये रहस्यं तद् यदश्रावि मयाऽनयोः / वर्णयाकर्णितं मह्यमेह्यालि विनिमीयताम् // 112 // किं ययाचे इत्याह-अभीति / आलि ! हे सखि ! एहि आगच्छ, अनयोः भैमीनलयोः सम्बन्धि, यद् रहस्यं गोपनीयव्यापारः, मया अश्रावि कर्णरोधात् प्राक श्रतम् , तत् अभिधास्ये कथयिष्यामि, तुभ्यमिति शेषः / आकर्णितं त्वया श्रतञ्च, रहस्यमिति शेषः / मह्य कलाय, वर्णय कथय, स्वमिति शेषः / विनिमीयतां परस्परं श्रतवृत्तान्तस्य विनिमयः क्रियताम् , आवाभ्यामिति शेषः // 112 // - 'हे सखि ! मैंने इन दोनों (नल तथा दमयन्ती ) के जिस (रहस्य-सुरतकालिक गोप्य वृत्तान्त ) को सुना है, वह रहस्य ( तुमसे ) कहूंगी, (तथा तुमने मेरे कान बन्द होने के बाद इन दोनोंका जो रहस्य ) सुना है उसे ( मुझसे ) कहो, इस प्रकार हम दोनों मिलकर इनके रहस्योंको परिवर्तित ( अदलाबदली ) कर लें' / / 112 // वयस्याऽभ्यर्थनेनास्याः प्राक्कूटश्रुतिनाटने। विस्मितौ कुरुतः स्मैतौ दम्पती कम्पितं शिरः // 113 / / वयस्येति / वयस्यायाः स्वपक्षभूतायाः सख्याः, अभ्यर्थनेन प्रार्थनेन, 'वर्णयाss. कर्णितं मह्यम्' इत्युक्तरूपेण श्रुतवृत्तान्तस्य विनिमयप्रार्थनया इत्यर्थः। अस्याः कलायाः, प्राक् पूर्वम् , कर्णपिधानावस्थायामित्यर्थः, कूटे मिथ्यैव कृते, अतिनाटने मया सर्व श्रुतमिति भावव्याने, विस्मितौ आश्चर्यान्वितो, दम्पती जायापती, एतौ भैमीनलो, शिरः स्वस्वमस्तकम , कम्पितं चालितम , कुरुतः स्म मृदु मृदु शिरश्चालनं चक्रतुरिति विस्मयभावोक्तिः // 113 सखोसे याचना (20 / 112 ) करनेसे इस 'कला' के पहले झूठे ही ( नलोक्त अवशिष्ट वाक्यांशको ) सुनने का अभिनय करने में आश्चर्यित ये दम्पति ( नल तथा दमयन्ती ) शिरःकम्पन करने लगे / [ 'इस कलाने मैंने नलोक्त शेष वाक्यांशको अच्छी तरह सुन लिया' कहकर हम दोनोंको ही विशेषरूपसे वञ्चित कर दिया, इस आश्चर्यान्वित अभिप्रायसे शिरको कम्पित करने लगे। आश्चर्यित व्यक्तिका शिर कँपाना स्वभाव होता है ] // 113 // तथाऽऽलिमालपन्तीं तामभ्यधान्निषधाधिपः / आस्स्व तद्वञ्चितौ स्वश्चेन्मिथ्याशपथसाहसात् / / 114 / / तथेति / निषधाधिपः नलः, आलिम् आहूतस्वपक्षसखीम् , तथा तेन प्रकारेण 'वर्णयाकणितं मह्यम्' इत्युक्तप्रकारेणेत्यर्थः / आलपन्ती सम्भाषमाणाम् , तां कलाम, अभ्यधात् , अवोचत् , किम् इति ? हे धूर्ते ! मिथ्याशपथसाहसात् 'व्यर्थाः स्युमम देवताः' इति कृत्वा अनृतशपनमेव साहसम् अविचारितकारित्वं तस्मात् हेतोः, 1. '-मोहि' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy