________________ विंशः सर्गः। 1355 कारङ्कारं तथाऽऽकारमूचे साऽशृणवन्तमाम् | . मिथ्या वेत्थ गिरश्चेत्तद्वयर्थाः स्युर्मम देवताः / / 107 // कारङ्कारमिति / सा कला, तथाऽऽकारं पूर्वोक्तरूपमनुकरणमित्यर्थः, कारं कारं कृत्वा कृत्वा / आभीचण्ये णमुल / अशृणवन्तमां भवदुक्तं सर्वमतिशयेनाकर्णयम् , अहमिति शेषः / शृणोतेर्लङि मिपो मादेशः, 'किमेत्तिङव्ययघात्-' इत्यामुप्रत्ययः। इति ऊचे कथयामास, चेत् यदि, गिरः अशृगवन्तमाम् इति वाचः, मिथ्या अनृतम्, वेत्थ जानासि, मन्यसे इत्यर्थः / तत् तदा, मम मे, देवताः उपास्यदेवताः, व्यर्थाः विफलाः, विफलोपासनाः इत्यर्थः / विशिष्टार्था इत्यपि निगूढार्थो गम्यते, विशि. टार्थसाधिका इत्यर्थः / स्युः भवेयुः // 107 // वैसे अनुकरणको बार-बार करके कलाने कहा कि ( मैंने नलके कहे हुए अवशिष्ट रहस्य वृत्तान्तों को भी ) सम्यक् प्रकारसे सुन लिया, यदि (तुम मेरी ) बातको असत्य जानती हो तो मेरे देव व्यर्थ ( निष्फल, पक्षा०-विशिष्ट अर्थवाले अर्थात् विशेष कार्यसाधक ) होवें // 107 / / मत्कर्णभूषणानान्तु राजन् ! निबिडपीडनात् / व्यथिष्यमाणपाणिस्ते निषेधुमुचिता प्रिया // 188 / / मदिति / तु किन्तु, राजन् ! हे महाराज ! मरकर्णभूषणानां मम श्रवणालङ्काराणाम्, निबिडपीडनात् दृढभावेन धारणात् , कर्णपिधानार्थमिति भावः / व्यथिष्यमाणपाणिः तोत्स्यमानकरा, ते तव, प्रिया कान्ता भैमी, निषेधुं कर्णपिधानात् निवारयितुम् , उचिता कर्तव्या, मया युवयोः रहस्यस्य सर्वस्यापि श्रुतत्वात् कर्णः पिधानस्य स्वपाणिपीडनादतिरिक्तफलं नास्तीति भावः // 108 // हे राजन् ! मेरे कानके भूषणोंसे ( विशेष दबनेके कारण भविष्य में ) व्यथायुक्त होनेवाले हैं हाथ जिसके ऐसी अपनी प्रिया ( दमयन्ती ) को आप निषेध करें। [आपकी प्रिया दमयन्तीके द्वारा कानोंके बन्द करनेपर भी मैंने जब आपकी अवशिष्ट बातोंको सुन ही लिया, अतः मेरे कानोंको सुकुमार हाथों से अधिक विलम्ब तक बन्द करने के कारण उनमें पीड़ा होने लगेगी, इस वास्ते आपको उचित है कि निष्फल एवं दुःखान्त कार्य करनेवाली अपनी प्रियाको रोकें ] // 108 // इति सा मोचयाञ्चक्रे कौँ सख्याः करग्रहात् / पत्युराश्रवतां यान्त्या मुधाऽऽयासनिषेधिनः।। 106 // इतीति / सा कला, इति इत्थम् , एवंविधवचनकौशनेनेत्यर्थः। मुधाऽऽयासं वृथाक्लेशम् , निषेधति निवारयति, कलया सर्वस्यैव वृत्तान्तस्य यथावत् श्रवणात् मिथ्या कर्णावरणपरिश्रमं मा कुर्विति वारयतीति तादृशस्येत्यर्थः / पत्पुः नलस्य, आश्रवतां वाक्यकारित्वम् , 'वचने स्थित आश्रवः' इत्यमरः / यान्त्याः प्राप्नुवत्याः, 85 नै० उ०