________________ 1348 नैषधमहाकाव्यम् / स्मरेति भावः / सार्वभौमस्यापि मे यदङ्गचुम्बने योग्यताभावः, धन्या ते स्मृतिस्तदङ्गं विनैव किश्चिदपि प्रतिबन्धकं चुम्बितुं समर्था इति स्मृतेर्धन्यत्वं बोद्धव्यमित्याशयः // 92 // ___ मुखसे लेकर नाभितक (तुम्हारे अङ्गोंका बार-बार ) चुम्बनकर ( लज्जावश तुम्हारे हाथ या वस्त्रादिसे आच्छादित करनेसे या पुष्पके निषेधसे) जिस अङ्ग ( तुन्हारे मदन. मन्दिर ) को चुम्बन करने के लिए मैंने नहीं पाया, उसे तुम्हारी धन्य स्मृति चुम्बन करे अर्थात् तुम तात्कालिक उस अवस्थाका स्मरण करो। [ सार्वभौम होकर भी जिसे मैं नहीं पा सका, उसे तुम्हारी स्मृति प्राप्त कर रही है, अत एव वह स्मृति धन्य है ] // 92 / / कमपि स्मरकेलिं तं स्मर यत्र भवन्निति / मया विहितसम्बुद्धिीडिता स्मितवत्यसि / / 63 // कमिति / हे प्रिये ! कमपि अवाच्यम् , तम् अतिशयेनानन्दप्रदम् , स्मरकेलिं कामक्रीडाम् , विपरीतसुरतमिति भावः / स्मर स्मृतिविषयीभूतं कुरु, यत्र यस्मिन् स्मरकेली, यस्मिन् पुरुषायिते त्वयि इति वा, मया हे भवन् ! इति एवम् , विहिता पुरुषवत् आचरणात् पुंल्लिङ्गनिर्देशेन कृता, सम्बुद्धिः आमन्त्रणं यस्याः सा ताशी, त्वमिति शेषः। वीडिता लज्जिता। स्मितवती स्वनैपुण्यप्रदर्शनजनित. हर्षात् ईषत् हसितवती च, असि भवसि, पुरुषायितत्वात् ब्रीडा हर्षात् स्मितम् इति बोध्यम् // 13 // ___ तुम उस किसी ( अनिर्वचनीय ) कामक्रीडा अर्थात् विपरीत रतिका स्मरण करो, जिस ( कामक्रीडा-विपरीत रति ) में ( पुरुषायित होनेसे स्त्रीवाचक 'भवति' पदसे सन्दोधित न करके ) मेरे द्वारा ( पुरुषवाचक ) 'भवन्' इस पदसे सम्बोधित तुमने लज्जित होकर मुस्कुरा दिया / / 93 // नीलंदा-चिबुकं यत्र मदाक्तेन श्रमाम्बुना / स्मर हारमणौ दृष्टं स्वमास्यं तत्क्षणोचितम् / / 64 !! नीलदिति / हे प्रिये ! यत्र यस्मिन् विपरीतस्मरकेलौ, मदाक्तेन स्वकपोलाक्षित. पत्रभङ्गकस्तूरीचूर्णकलुषितेन / 'मदो रेतसि कस्तूर्याम्' इति विश्वः / श्रमाम्चना स्वेदोदकेन, आचिबुकम् अधरोष्ठाधःप्रदेशपर्यन्तम् / 'अधस्तात् चिबुकम्' इत्यमरः / नीलत नीलीभवत् , अत एव सातश्मश्रकवत् प्रतीयमानमिति भावः। नील वर्ण इति धातोर्लट शत्रादेशः / तत्क्षणोचितं तत्कालयोग्यम्, विपरीतकेली पुरुषवत तव उपरि अवस्थानेन कपोलनिगलन्मदाक्तधर्मोदकानां द्रवत्वेन निम्नगामित्वाच्च पुरुषः 1. 'नीलज्जातश्मश्रु' इति पाठान्तरं दुर्बोधम् / 2. 'नीलद्, आचारविबन्ताच्छता' इति 'प्रकाशः'।