________________ विंशः सर्गः। 1347 'यदि ये स्वादिष्ट उत्तमोत्तम भोजनको छोड़कर कटु नीम खा रहे हैं तो सम्भव है अतिशय सुन्दरी मुझको छोड़कर मेरी अपेक्षा कम सुन्दरी सपत्नियोंमें भी ये अनुराग करते हो / ' और ऐसी सम्भावना करके ही क्रोधवश उनके लिए भोजनमें नीम ही परोसती थी। किन्तु वसन्त ऋतुमें नीमके नये कोमल पत्तेको घृतमें तलकर खाना रोगविनाशक होने के कारण ही नल उसे खाते थे, अतः दमयन्तीका अनुमान असत्य एवं भ्रमपूर्ण था ] // 90 / / स्मर शार्करमास्वाद्य त्वया राद्धमिति स्तुवन् / स्वनिन्दारोषरक्तात्त यदभैषं तवाधरात् / / 61 // स्मरेति / हे प्रिये ! त्वया भवत्या, राद्धं पक्कम् , निष्पादितमित्यर्थः। शर्करायाः विकारं शार्करं शर्कराकृतं पानकादिकं शर्करामिश्रितं व्यञ्जनविशेषं वा, आस्वाद्य पीत्वा लीढ्वा वा, स्तुवन् एतत् सर्वस्मात् अधिकं स्वादु इति प्रशंसन् , अहमिति शेषः / स्वनिन्दारोषेणैव स्वस्य अधरस्येव, निन्दया गर्हणेन, अधरस्यापि सर्वान्त. भूतत्वात् शार्करस्य प्रशंसया अधरस्य निन्दासूचनेनेत्यर्थः / यो रोषः कोपः, अधर• स्येति भावः / तेनैव रक्तात अरुणात , अरुणीभूतादिवेत्यर्थः। तव अधरात निम्नौ. ष्ठात् , यत् अभैष भीतोऽभूवम् , अहम् इति शेषः / बिभीतेर्लुङ , मिपि सिचि वृद्धिः मादेशश्च / इति तु तच्च, स्मर चिन्तय // 91 // शकरके बनाये गये भोज्य पदार्थका आस्वादनकर ( यह तो सब मधुर रसवाले पदार्थोते अधिक मधुर है, इसे ) तुमने पकाया है क्या ? इस प्रकार प्रशंसा करता हुआ मैं ( ये सभी मधुर पदार्थोसे उत्तम इस शकरके बने पदार्थको ही बतला रहे हैं, अत एव सब मधुर पदार्थों के अन्तर्गत ही मेरे अधरको भी होनेसे मेरी ( अधरकी) भी ये निन्दा करते हैं, इस भावनाले ) अपनी निन्दाके कारण उत्पन्न क्रोधसे लाल हुए तुम्हारे अधरसे जो डर गया, उसे तम स्मरण करो। [ कोधसे दमयन्तीका अधर स्फुरित होना देख कर नलको भयात होना समझना चाहिये / क्रोधसे मुखादिका रत्त वर्ण होना सर्वानुभवसिद्ध है ] // 91 // मुखादारभ्य नाभ्यन्तं चुम्बं चुम्बं न तृप्तवान् / न प्रापं चुम्बितुं यत्ते धन्या तच्चुम्बतु स्मृतिः // 92 // मुखादिति / हे प्रिये ! मुखात् तव वदनात् , आरभ्य उपक्रम्य, नाभ्यन्तं नाभिः पर्यन्तं कुचादिकम् अङ्गम् , चुम्बं चुम्बं पुनः पुनः चुम्बित्वा चुम्बित्वा। आभीक्ष्ण्ये णमुल / न तृप्तवान् अपूर्णाकाक्षः सन्, ते तव, यत् रतिगृहरूपमङ्गमित्यर्थः / चुम्बितुं चुम्बनं कत्तम् , न प्रापं न अलभिषि, अहमिति शेषः। पाण्यादिना प्रतिबन्धात् लज्जातिशयात् गोपितत्वात् अपापिष्ठनिषेधादिति वा भावः। तत् रतिगृहरूपं तवाङ्गमित्यर्थः / धन्या मया अप्राप्तस्यापि लाभात् भाग्यवती, स्मृतिः तव स्मरणशक्तिः, चुम्बतु स्पृशतु, तव स्मृतिविषयीभवतु इत्यर्थः। अकृतचुम्बनं तदङ्गं 9. 'चुम्बमतृप्तवान्' इति पाठान्तरम् /