SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः। 1343 तुम्हारा संस्कार जागरूक है क्या ? अर्थात् उस वृत्तान्तको तुम स्मरण करती हो क्या ? // चित्ते तदस्ति कञ्चित्ते नख मंयि यत् क्रुधा / __ प्राग्भावाधिगमागःस्थे त्वया शम्बाकृतं क्षतम् / / 83 // चित्ते इति / हे प्रिये ! मयि नले, प्राग्भावेन प्राक् पूर्वमेव, त्वत्त इति शेषः / भावस्य रेतःपतनकालिकहर्षस्य, अधिगमः लाभ एव, आगः अपराधः तस्मिन् तिष्ठतीति आगःस्थः तादृशे, तादृशापराधेन अपराधिनि सति, तव सुखावाप्तिप्रतिबन्धकत्वादिति भावः / त्वया भवत्या, कंधा क्रोधेन, यत् नखजं नखरेण कृतम् , क्षतं व्रणम् , शम्बाकृतं द्विगुणाकृतम् , आनुलोम्यप्रातिलोम्याभ्यां द्विवारकृष्टं क्षेत्रं शम्बाकृतमुच्यते / 'द्विगुणाकृते तु सर्व द्विपूर्व शम्बाकृतमपीह' इत्यमरः। 'कृतो द्वितीयतृतीयशम्बबीजात् कृषौ' इति डा.प्रत्ययः / तत् शम्बाकरणम् , ते तव चित्ते मनसि, अस्ति विद्यते कच्चित् ? स्मरसि किम् ? // 83 // मेरे पहले मावाधिगमरूप अपराधस्थ होनेपर ( रतिकालमें मेरा तुमसे पहले ही वीर्यस्खलन होनेके कारण पूर्णतः तुम्हारी सम्भोगेच्छा पूरी नहीं होनेसे अपराध करनेपर ) तुमने क्रोधसे जो पूर्वकृत नखजन्य क्षतको दुबारा कर ( के बढ़ा) दिया, वह तुम्हारे चित्तमें है क्या ? अर्थात् उसे तुम स्मरण करती हो क्या ? // 83 // स्वदिग्विनिमयेनैव निशि पार्श्वविवर्तिनोः। स्वप्नेष्वप्यस्तवैमुख्ये सख्ये सौख्यं स्मरावयोः / / 84 // स्वेति / हे प्रिये ! निशि रात्रौ, स्वदिशोः निजनिजशयनस्थानयोः, विनिमयेनैव परिवर्तनेनैव, मम शयनस्थाने तवागमनेन तव शयनस्थाने मम गमनेन चेत्यर्थः / स्वस्थान परिवर्तनं विना सम्मुखीनयोः शयने पार्श्वपरिवर्त्तने वैमुख्यप्रसङ्गादिति भावः / पार्श्वयोः वामदक्षिणकुक्ष्योः विवर्त्तते शय्यालग्नपार्श्वपरिवर्तनेन शयाते यौ तादृशयोः पार्श्वपरिवर्तनकारिणोः, आवयोः तव मम च, स्वप्नेषु स्वापकालेषु अपि, अस्तम् उक्तरीत्या निरस्तम् , वैमुख्यं परामुख्यं यत्र तादृशे, सख्ये मेलने, सौख्यं सुखम् , स्मर चिन्तय // 84 // (भ्रमवश ) अपनी-अपनी दिशाका परिवर्तन होनेसे ही रात्रिमें करवट बदलते हुए हम दोनोंके सोनेमें भी विमुखताहीन मेलन होनेपर (परस्पर हम दोनों के सम्मुख ही रहनेपर ) या होनेवाले सुख ( परस्परावलोकनजन्य हर्ष ) को स्मरण करो // 84 // क्षणं प्राप्य सदस्येव नृणां विमनितेक्षणाम् / दर्शिताधरमहंशा स्मर यन्मामतर्जयः // 85 // क्षणमिति / हे प्रिये ! सदसि एव सभायामेव सखीभिरनुष्ठितनृत्यगीतादिसभा. 1. 'यस्क्रुधा सतम्' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy