________________ 1344 नैषधमहाकाव्यम् / यामेवेत्यर्थः / नृणां सखीजनानाम विमनितानि नृत्यगीतादिषु व्यासक्तचित्ततया दष्टध्यान्तरदर्शने विमुखीभूतानि इत्यर्थः / विमनांसि कृतानि इति विमनसशब्दात् 'तत्करोति-'इति ण्यन्तादिष्टवद्भावे टिलोपः, कर्मणि क्तः। ईक्षणानि लोचनानि यस्मिन् तादृशम् , अन्यत्रासक्तजनदृष्टिप्रसरमित्यर्थः / क्षणम् अवसरम् , प्राप्य लब्ध्वा, अन्यथा सखीनां तत्र दृष्टिपातसम्भवात् , दर्शितः दृष्टिविषयोकारितः, अधरे निजनिम्नौष्ठे, महंशो मत्कृतदशनक्षतं यया सा तादृशी सती, यत् माम् अतर्जयः अङ्गुलीनतनेन भर्सितवती, त्वमिति शेषः / तत् स्मर चिन्तय // 85 // ___ सभा ( सब सखियोंकी उपस्थिति ) में ही (सखी ) लोगोंके (नृत्यादि उत्सव आदि देखने में ) अन्यासक्त नेत्रके होनेपर ( इस समय मेरे व्यापारको कार्यान्तरासक्त दृष्टिवाली ये सखियां नहीं देखती हैं ऐसी भावना होनेसे ) अवसर पाकर अपने अधरमें किये गये मेरे दन्तक्षतको दिखानेवाली तुमने जो मुझे ( अङ्गुलिसे ) तर्जित किया, उसका ध्यान ( स्मरण ) करो। 85 // तथावलोक्य लीलाब्जनालभ्रमणविभ्रमात् / करौ योजयताऽध्येहि यन्मयाऽसि प्रसादिता / / 86 / / तथेति / हे प्रिये ! मया नलेन, तथा पूर्वोक्तरूपं त्वत्कृततर्जनम् , अवलोक्य दृष्ट्वा, लीलाब्जस्य क्रीडापद्मस्य, यत् नालं दण्डम् , तस्य भ्रमणं घूर्णनमेव, विभ्रमः विलासः तस्मात् , तद्वयाजादित्यर्थः / करौ पाणौ, योजयता मेलयता, अञ्जलिं बध्नता सता इत्यर्थः / यत् प्रसादिता प्रसन्नीकृता, असि भवसि, तत् अध्येहि स्मर।। ___ और उस प्रकार ( 20185 ) देख कर, लीला-कमलके नाल ( डण्ठल ) को घुमाने के विलास ( छल ) से हाथों को जोड़ते हुए मैंने जो तुम्हें प्रसन्न किया, उसे तुम स्मरण करो // ताम्बूलदानं संन्यस्तकरजं करपङ्कजे / न मम स्मरसि ? प्रायस्तव नैव स्मरामि तत् ? / / 87 / / ताम्बूलेति / हे प्रिये ! तव करपङ्कजे त्वत्पाणिपझे, प्रायः बाहुल्येन, संन्यस्तक. रजं विरचितनखाङ्कम् , नखद्वययोगेन कृतमृद्वाघातमित्यर्थः / मम नलस्य, मत्कर्स का मित्यर्थः / ताम्बूलदानं वीटिकार्पणम् , न स्मरलि ? न मनसि करोषि ? तव तेऽपि च, तत् तादृशं करजक्षतपूर्वकं ताम्बूलदानम् , नैव स्मरामि ? न ध्यायामि ? अपि तु स्मराम्येव, उभयत्र काकुः ; उभयमुभावपि स्मराव एवेत्यर्थः // 87 // ___ जब मैं पानका बीड़ा देता था, तब प्रायः तुम्हारे कर-कमलमें हलका नखक्षत कर देता था, उसे तुम नहीं स्मरण करती ? और मैं भी तुम्हारे उसे (पानका बीड़ा देते समय मेरे हाथमें किये गये मृदु नखक्षतको ) नहीं स्मरण करता हूँ ? अर्थात् जिस प्रकार मुझे उसका स्मरण है, उसी प्रकार तुम्हे भी उसका अवश्य स्मरण होना चाहिये / / 87 //