________________ विंशः सर्गः। 1339 व्याजसुप्त दमयन्तीकी नाभिपर नलको हाथ रखनेपर रोमाञ्चित होनेसे रोमाञ्चको कण्टक तथा नलके हाथको कमलतुल्य होनेसे दमयन्तीकी नाभिको पद्मनामि होना कहा गया है। अथवा-रोमाञ्चको कण्टक तथा नाभिको विकसित कमल मानकर दमयन्तीकी नाभिको पद्मनाभि कहा गया है / अथवा-नाभिपर करकमल रखनेसे तुम पद्मनामि ( कमलयुक्त नाभिवाली अर्थात् विष्णु ) हुई थी ( क्योंकि विष्णुके ही नामिमें कमल रहता है ) ऐसा अर्थ करना चाहिये / वास्तविक शयन में नाभिपर हाथ रखनेसे रोमाञ्च नहीं होनेके कारण यहां दमयन्तीको सकपट सोना कहा गया है ] // 74 / / जानासि होभयव्यग्रा यन्नवे मन्मथोत्सवे / सामिभुक्तैव मुक्ताऽसि मृद्वि ! खेदभयान्मया ? // 75 // जानासीति / मृति ! हे कोमलागि ! अत एव अतिपीडाऽसहत्वात् खेदभयमिति भावः। नवे नूतने, मन्मथोत्सवे स्मशेल्लासे, प्रथमरतक्रीडायामित्यर्थः / हीअयाभ्यां लज्जाऽऽतङ्काभ्याम्, व्यग्रा विभ्रान्तचित्ता, स्वमिति शेषः, खेदः सुरतश्र. मजनितक्लेशः, तद्भयात् तच्छकाता, मया खामिभुक्तैव, अद्धमात्रकृतसुरतेवेत्यर्थः / 'सामि स्वर्द्ध जुगुप्सिते' इत्यमरः / मुक्ताऽसि परित्यक्ता भवलि, तदन्यथा वैरस्यात् इति भावः / तदुक्तं रतिरहस्ये-'सहसा वाऽप्युपक्रान्ता कन्या खेदमविन्दत / भयाच्चित्तसमुद्वेगं सङ्गद्वेषञ्च गच्छति // सा प्रीतियोगमप्राप्य बलोद्वेगेन दूषिता / पुरुषद्वेषिणी वा स्यात् सुप्रीता वा ततोऽन्यथा // ' इति / तत् जानासि ? स्मरसि किम् ? इत्यर्थः // 75 // हे कोमलशरीरवाली ( अत एव पीडा सहने में असमर्थ दमयन्ति )! नये कामोत्सव ( सुरतक्रीडा) में लज्जा तथा भयसे व्याकुल तुमको मैंने आधा ही सम्भोग करके छोड़ दिया, यह तुम स्मरण करती हो ? / / 75 // स्मर जित्वाऽऽजिमेतस्त्वां करे मत्पदधाविनि | अङ्गुलीयुगयोगेन यदाश्लिक्षं घने जने / / 76 / / स्मरेति / हे प्रिये ! आणि युद्धम् , जित्वा विजित्य, त्वां भवतीम् , त्वत्समीप. मित्यर्थः / एतः समागतः, अहमिति शेषः / करे पाणी, तदेति शेषः / मत्पदधाविनि मम चरणप्रक्षालनार्थं प्रवर्त्तमाने सति, सम चरणं स्पृष्टवति सतीत्यर्थः / घने बहुले, जने मद्दर्शनार्थ समागते लोके, बहुजनमध्ये इत्यर्थः / अङ्गुलियुगयोगेन मम पादाङ्ग. लीद्वयस्य, योगेन तव कराङ्गुलीद्वयस्य निबिडयोजनया, मम पादाङ्गुलीद्वयेन तव कराङ्गले प्रगाढनिपोडनेनेत्यर्थः / यत् आश्लिक्षम् आश्लिष्टवान् अस्मि / "श्लिष आलिङ्गने' इति लुङि उत्तमैकवचने च्ले क्सः, 'विभाषा साकाङ्के' इति वैकल्पिक स्वात् लुडभावः / तत् स्मर चिन्यय // 76 // युद्धको जीतकर तुम्हारे पास आये हुए मैंने मेरे चरणके पास दौड़ते (शीघ्र आते ) 84 नै० उ०