SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ 1338 नैषधमहाकाव्यम् / कैतवं छलं यत्र तादृशीम, अप्रकाशीकृतनिगूढाभिप्रायाम, वाचं वाक्यम्, आकर्ण्य श्रुत्वा, सः नलः, तस्याः भैम्याः, भावे अभिप्राये, संशयालुः किमियं सत्यमेव मामि. न्द्रभाशङ्कय चुम्बनादिकं न करोति इति सन्दिहानः सन् , शशंस कथयामास / संशयोच्छेदकरहस्यवाक्यसमूहम् उवाच इत्यर्थः / एतेन कलायाः वचनचातुर्येण राज्ञः पराजयः सुचित इति बोद्धव्यम् // 73 // उस ( कला ) से सुप्रयुक्त अर्थवाला ( पाठा०-अच्छी तरह ( परिहासादि चेष्टारहित होकर कह ने ) से ) छिपाया गया है कपट जिसमें ऐसा अर्थात कपटयुक्त होनेपर भी कपट. रहित प्रतीत होनेवाला यह ( 2067-72 ) वचन सुनकर उस ( दमयन्ती ) के अभिप्रायमें सन्देहान्वित ( यह दमयन्ती सचमुच आकाशगङ्गाका स्वर्णकमल अर्पित करने, स्वर्गसे आने तथा हाथमें वज्रग्रहण करने के कारण मुझे नलवेषधारी इन्द्र मानकर ही मेरा आलिङ्गन चुम्बनादि नहीं करती है क्या ? इस प्रकार के सन्देहसे युक्त ) वे ( नल ) बोले [ इस प्रकार 'कला' के चातुर्यपूर्वक वचन कहनेसे नलका पराजय सूचित होता है ] // 73 / / स्मरसिच्छद्मनिद्रालुमया नाभौ शयापेणात् / यदानन्दोल्लसल्लोमा पद्मनाभीभविष्यसि ? / / 74 // . अथैतदेव विंशत्या श्लोकः प्रपञ्जनाह, स्मरसीत्यादि / हे प्रिये ! छद्मना कपटेन, निद्रालुः सुप्ता / 'स्पृहिगृहि-' इत्यादिनानिपूर्वात् दातेरालुच / त्वमिति शेषः / मया नलेन, नाभौ तव नाभिदेशे, शयस्य पाणेः, अर्पणात् स्थापनात्, नीवीग्रन्थिमोचना. र्थमिति भावः / आनन्देन स्पर्शसुखेन, उल्लसल्लोमा प्रहृष्यद्रोमा सती, रोमाञ्चितगात्री सतीत्यर्थः / यत् पद्मं नाभौ यस्याः सा पद्मनाभिः अपमानाभिः पद्मनाभिर्भविष्यसीति पद्मनाभीभविष्यसि पद्मनाभितुल्या साताऽसि इत्यर्थः / मम पाणेः पद्मतुल्यत्वात् तव रोमाञ्चानाञ्च पद्मस्य कण्टकतुल्यस्वादिति भावः। पद्मनाभः विष्णुश्च सः अपि छद्मनिद्रालुः इति बोध्यम् / 'अच् प्रत्यन्ववपूर्वात्-' इत्यादिसूत्रे 'अच' इति योगविभागात् उभयत्रापि समासान्तोऽचप्रत्ययः। अभूततद्भावे विः। 'अभिज्ञावचने लुट्' इति भूतार्थे लूट / तत्तु स्मरसि ? तत् प्रत्यभिजानासि किम् ? इति काकुः // 7 // (यहांसे लेकर 22 श्लोकतक ( 2074-95 ) नल रहोवृत्त कहते हैं- ) सकपट सोयी रोमाञ्चित हो कमलनाभिवाली हो गयी, यह स्मरण करती हो ? / [ यहां नीविमोचनार्थ 1. 'मूलोक्तपाठे न यदि' इति यच्छब्दयोगेऽभिज्ञावचने प्राप्तस्य लुटो निषेधा. भिप्रायेण 'तदानन्द-' इति पाठः सभ्यः इति 'प्रकाश'कार आह / मूलपाठेऽपि यदेति पदच्छेदेन यच्छब्दयोगेऽपि व्याजशयनेन लक्षणेन पद्मनाभीभवनस्य लक्षण तया लक्ष्यलक्षणसम्बन्धे 'विभाषा साकाङ्के' इति परवाल्लुटो विधानादोषाभाव इति 'सुखावबोधाकार'स्याभिप्रायः इति शि० द० शर्माणः /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy