SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः। 1337 सम्भावयतीति / किञ्च, दर्भाग्राभा कुशाग्रसदृशी, अतीव तीचणा इत्यर्थः, मतिः बुद्धिः यस्याः सा ताहशी सूक्ष्मबुद्धिः, वैदर्भी दमयन्ती, दम्भोलिः वज्रायुधं वज्ररेखाच, परिरभते धारयतीति तस्मात् वज्रायुधधरात् वज्रचिह्नविशिष्टाच, कराम्भो. जात् पाणिकमलात् हेतोः, कराम्भोजं दृष्ट्वा इत्यर्थः / तव ते, जम्भारित्वम् इन्द्रत्वम्, सम्भावयति नर्कयति / 'वज्रहस्तः पुरन्दर' इति श्रुतेः तथा नलस्य पाणितले वज्रा. दिविविधसार्वभौमलक्षणस्यावस्थानादिति भावः // 71 // कुशाग्रके समान ( सूक्ष्म ) बुद्धिवाली दमयन्ती वज्रशस्त्रधारी ( पक्षा०-वज्रचिहाकित ) करकमलसे तुम्हें इन्द्र समझती है। [इन्द्रके हाथमें 'वज्र' नामक शस्त्र रहता है, नलके हाथमें 'वज्र' का चिह्न है, अतः परमचतुरा 'कला' वज्रचिह्नको वज्रायुध मानती हुई नलको इन्द्र होना प्रमाणित कर रही है / नलके हाथमें वज्रचिह्न होनेसे उनका सार्वभौम होना सूचित होता है ] // 71 // अनन्यसाक्षिकाः साक्षात्तद्वथाख्याय रहःक्रियाः। शङ्काऽऽतकं नुदैतस्या यदि त्वं तत्त्वनैषधः / / 72 / / अनन्येति / हे राजन् ! त्वं भवान् , यदि चेत् , तत्वनैषधः परमार्थनलः, असीति शेषः, तत् तहि, अनन्यसाक्षिकाः नास्ति अन्ये स्वेतराः, साक्षिणः प्रत्यक्षदर्शिनः यासां तादृशीः स्वमानसंवेद्याः, रहःक्रियाः चुम्बनालिङ्गनादिरूपरहस्यव्यापारान् , साक्षात् अस्याः समक्षं स्वयमेव, व्याख्याय उक्त्वा, एतस्याः वैदाः, शङ्कायाः इन्द्ररवसन्देहस्य, आतकं भयम् , नुद निवर्त्तय / यान् यान् गुप्तव्यापारान् केवलं युवामेव जानीथः, न पुनरन्येषां केषाश्चिदपि तज्ज्ञानसम्भावना, ईदृशान् व्यापारान् यदि त्वं वक्तुं शक्नोषि, तदैव एषा स्वांनलत्वेन अवधारयिष्यति, नान्यथा इति भावः॥ ___ यदि तुम वास्तविक नल हो तो अनन्यसाक्षिक (जिसे तुम दोनों के अतिरिक्त किसीने नहीं देखा है ऐसी) एकान्तकी (आलिङ्गन, चुम्बन, सम्भाषण एवं रति आदि ) क्रियाओंको विशेषरूपसे अर्थात् स्पष्ट कहकर इस ( दमयन्ती) के शङ्काजन्य भयको दूर करो, [ 'कला'ने नलके द्वारा ही रहोवृत्त कहलवाने के लिए जो पहले ( 20163) दमयन्तीसे कहा था, उसे कहने के लिये नलको वाध्य कर यहां उसने अपने चातुर्यकी पराकाष्ठा प्रदर्शित की है ] 72 / / इति तत्सुप्रयुक्तार्थी निद्भुतीकृतकैतवाम् / वाचमाकर्ण्य तद्भावे संशयालुः शशंस सः // 73 // इतीति / इति इत्थम्, तया कलया, सुप्रयुक्तार्था सुप्रयुक्तः स्वर्गगमनस्वर्णपद्मदानवज्रधारणादिजन्यसन्देहस्य निरसनाय यथाकालं सम्यगुपन्यस्तः, अर्थः अभिधेयः यस्याः तादृशीम्, 'सुप्रयुक्तत्व' इति पाठे-सुप्रयुक्तत्वेन युक्तियुक्तरूपेण प्रयो. गेण, निद्भुतीकृतकैतवां निहतीकृतं कैतवद्योतकहास्यादिविकारराहिल्येन गोपायितम्, 1. 'क्तस्वनिद्भुती-' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy