SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः। 1335 प्रकार समझती हुई ) वह कला ( दमयन्तीके समीप ) जाकर दमयन्तीद्वारा लीलाकमलसे ताडित होकर नलसे बोली // 66 // दृष्टं दृष्टं ! ! महाराज ! त्वदर्थाभ्यर्थनाक्रुधा / ___यत्ताडयति मामेवं यद्वा तर्जयति भ्रवा ? // 67 / / तदेवाह षभिः -दृष्टमित्यादि / हे महाराज ! दृष्टं! दृष्टम् !! अवलोकितम् ! अवलोकितम् !! इति आक्षेपे द्विरुक्तिः / किं दृष्टम् ? तत्राह-स्वदथं भवन्निमित्तम् , यत् अभ्यर्थना प्रार्थना, भत्तु रभिलाषं पूरयतु इत्येवंरूपा याच्जा इत्यर्थः / तया क्रुधा रोषेण, यत् माम् एवम् अनेन प्रकारेण, ताडयति प्रहारयति, यत् वा यच्च, ध्रुवा भ्रूभङ्गेण, तर्जयति तिरस्करोति, तत् उभयं दृष्टं खलु ? इत्यर्थः / एतच्च रहस्यवाक्यश्रवणार्थमिति भावः / तर्जतेरनुदात्तत्त्वेऽपि अनुदात्तेतः चक्षिङः डिस्करणेनानित्यता. ज्ञापनात परस्मैपदमपि भवति, अत एव तर्जयते भर्सयते तर्जयतीस्यपि च दृश्यते इति 'भट्टमल्लः // 67 // ___'हे महाराज (नल )! आपने देखा, देखा; कि-आपके लिए ( रति-विषयक) याचना करनेसे क्रुद्ध ( यह दमयन्ती ) मुझे इस प्रकार मार रही है (कि तुमने ऐसा क्यों किया ? ) और भौंहसे डरवा रही है (कि-फिर ऐसा कभी मत कहना // 67 // वदत्यचिह्नि चितेन त्वया केनैष नैषधः ? | शङ्के शक्रः स्वयं कृत्वा मायामायातवानयम् / / 58 / / किं तद्वाक्यम् ? तदाह त्रिभिः, वदतीत्यादि / हे राजन् ? वदति कथयति, भैमी मामिति शेषः / तदेवाह-हे कले ? त्वया भवत्या, एषः अयं जनः, केन चिह्नन लक्षणेन, नैषधः नला, इति अचिह्नि ? चिह्नितः ? प्रत्यभिज्ञातः ? इत्यर्थः। शङ्के मन्ये, अहमिति शेषः / अयम् एष जनः, स्वयं साक्षात् , शक्रः इन्द्र एव, मायां छलम् , छलेन नलवेशधारणमित्यर्थः, कृत्वा विधाय, आयातवान् आगतवान् इति // (तुम्हारे लिए याचना करने पर मेरे कानमें ) यह कहती है कि-'तुमने इस नलको किस चिह्नसे निर्धारित किया है ? 'यह माया करके (मायाद्वारा नलरूप धारणकरके ) स्वयं इन्द्र आया हुआ है' ऐसी शङ्का मैं करती हूँ ( अतः मुझसे इस परपुरुषके लिए तुम क्यों रति-याचना करती हो ?) // 68 // स्वर्णदीस्वर्णपद्मिन्याः पद्मदानं निदानताम् / नयतीयं त्वदिन्द्रत्वे दिवश्वागमनश्च ते // 69 / / कथं मयि अस्याः शक्रशङ्का ? इत्याह-स्वर्णदीति / किञ्च, हे महाराज ! इयं 1. 'भर्सयते तर्जयते सन्तर्जति' इत्येवं वचनमुपलभ्यते भट्टमल्लकृतायामाख्यातचन्द्रिकायाम् (आ० च० 11105) इति बोध्यम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy