________________ 1334 नैषधमहाकाव्यम् / मम समीपे गोपितः ? शिक्षयित्री मामेव यदा त्वं गोपायितुमिच्छसि, तदा नास्ति तवासाध्यं किञ्चिदिति भावः। एतत्तु 'लजितानि जितान्येव' इत्यादिना नलोक्तिः मनुसृत्यव चतुरया सख्या अभिहितमिति मन्तव्यम् / 'नितरां धाष्टर्थमवलम्ब्य मया शिक्षितं विपरीतसुरतं कृत्वाऽपि ममैव पुरस्तात् न कृतमिति कथयसीति नितरां वञ्चनाचतुराऽसीति भावः' इति 'नैषधीयप्रकाशः // 64 // (वात्स्यायनादिरचित ) कामशास्त्रको पढ़ती हुई मुझसे ही जिस (विपरीत रति ) को तुमने सीखा है, उस विपरीत रतिको करके भी तुमने क्यों छिपाया ? // 64 // मौनिन्यामेव सा तस्यां तदुक्तीरिव शृण्वती। वादं वादं मुहुश्चके हुं हुमित्यन्तराऽन्तरा / / 65 / / मौनिन्यामिति / सा कला, तस्यां भैम्याम् , मौनिन्यामेव तूष्णीम्भूतायामेव, किमपि अकथयन्त्यामेवेत्यर्थः / तदुक्तीः तस्याः दमयन्त्याः वाक्यानि, शृण्वती आकर्णयन्तीव, श्रवणभङ्गी प्रकाशयन्तीवेत्यर्थः / अन्तराऽन्तरा मध्ये मध्ये, वादं वादं तद्वाक्यस्य प्रत्युत्तरम् इव चोदित्वा / आभीक्ष्ण्ये णमुल् / मुहुः पुनः पुनः, हुं हुम् इति हुँ हुमित्यनुमोदनसूचकं 'शब्दम् , चक्रे कृतवती, पुनः पुनः हुं हुमिति करणेन तद्वाक्यानुमोदनं चकार इत्यर्थः / अनेनास्या अतीवपरिहासप्रियत्वं व्यज्यते इति बोद्धव्यम् // 65 // ( दमयन्तीसे इतना कहनेपर भी) उस ( दमयन्ती ) के चुप रहनेपर ही उसके कथनको सुनती हुई-सी वह ( कला ) बात-बातमें बीच-बीचमें 'हुँ-हुँ' ऐसा करती थी। [ यद्यपि दमयन्ती उसकी बातों का कुछ भी उत्तर नहीं देती थी, तथापि वह कला बीच-बीच में इस प्रकार 'हुं-हुं' कर रही थी, मानो दमयन्तीकी बात सुन रही हो। कलाने परिहास करनेवाले नलसे अधिक परिहास करने के लिए ही ऐसा किया, अत एव उसकी विशेष परिहा. सप्रियता सूचित होती है ] // 65 // अथासावभिमृत्यास्या रतिप्रागल्भ्यशकिनी / सख्या लीलाम्बुजाघातमनुभूयालपन्नृपम् / / 66 / / अथेति / अथ उक्तप्रकारभङ्गिकरणानन्तरम् , अस्याः भैम्याः, रतिप्रागल्भ्यं सुरतकाले नैपुण्यम् , शकते तर्कयतीति रतिप्रागल्भ्यशङ्किनी सुरतक्रीडायां दमयन्ती निपुणा जाता इति विवेचयन्तीत्यर्थः / असौ कला, अभिसृत्य दमयन्तीसकाशं गत्वा सख्याः भैम्याः, लीलाम्बुजानां करस्थितलीलाकमलानाम् , आघातं ताडनम् , अनुभूय प्राप्य, नृपं राजानम् , आलपत् अभाषत // 66 // इस ( 'कला' के इस प्रकार ( 2063-64 ) विशेष परिहास करने ) के बाद रतिकी प्रगल्भताका अनुमान करनेवाली ( 'दमयन्ती रति करनेमें पूर्णतः निष्णात हो गयी' इस