________________ द्वादशः सर्गः / 759 जाते हैं, किन्तु अग्निमें डालनेपर अग्निसंयोगसे पारदके उड़ जानेसे वे पुनः सोना ही हो जाते हैं / इस राजाके प्रतापसे दूसरे राजाओंके यश नष्ट हो जाते हैं / यह मगधेश्वर. महायशस्वी तथा महाप्रतापी है, अतः इसे वरण करो] // 91 // यद्भत : कुरुतेऽभियेणनमयं शक्रो भुवः सा ध्रुवं दिग्दा हैरिव भस्मभिर्मघवता सृष्टैधृतोद्धृलना / शम्भोर्मा बत सान्धिवेलनटनं भाजि व्रतं द्रागिति क्षोणी नृत्यति मूर्तिरष्टवपुषोऽसृग्वृष्टिसन्ध्याधिया / / 62 // यदिति / भुवः शक्रो भूदेवेन्द्रः, अयं राजा, यस्याः क्षोण्याः, भत्त: अभिषेणनं सेनया अभियानं, कुरुते 'यत् सेनयाऽभिगमनमरौ तदभिषेणनम्' इत्यमरः अष्टवपुषः अष्टमूर्तेः शिवस्य, मूर्त्तिरष्टान्यतमा मूत्तिः, सा क्षोणी मघवता इन्द्रेण, सृष्टैदिग्दा हैः औत्पातिकदिग्दाहोद्भवः, भस्मभिरिव धृतोद्भूलना धृतभस्मानुलेपना सती शिवस्य भस्मलिप्तत्वे न तन्मूर्तेः क्षोण्या अपि भस्मनि अनुरागस्य औचित्या. दिति भावः; अत्र सेनापदोत्थधूलिपटलाच्छन्नक्षोण्याः भस्मलिप्तत्वोत्प्रेक्षा, असृग्वृष्टी सत्याम् औत्पातिकरक्तवर्षणे सति, सन्ध्याधिया सायंसन्ध्याभ्रान्त्या, शम्भोर्महा. देवस्य, सन्धिवेलायां भवं सान्धिलं 'सन्धिवेलाद्यतुनक्षत्रेभ्योऽण' तच्च तन्नटनञ्च साधिवेलनटनं, व्रतं सन्ध्यानर्तनरूपनियमः, मा भाजि भग्नं मा भूत् , भजेः कर्मणि लुङ भञ्जश्च चिणि' इति विकल्पान्नलोपे उपधावृद्धिः इति, मवेति शेषः, इतिकरणादेव गम्यमानार्थत्वादप्रयोगः; द्राक् सपदि, नृत्यति कम्पते, ध्रुवमित्युत्प्रेक्षा, बतेति विस्मयसूचकमव्ययम् ; सन्ध्यासमये भस्मलिप्तो महादेवो नृत्यति, अतः तन्मूतः क्षोण्या अपि नर्तनं बोद्धव्यम् / एतद्यातव्यराष्ट्रेषु दिग्दाहपांशुवर्षणरक्तवृष्टिभूकम्पादयो जायन्ते इति भावः // 92 // ___ यह भूपति ( मगधेश्वर ) जिस ( देशकी पृथ्वी) के पतिके प्रति सेना लेकर चढ़ाई करता है, दिशाओं के दाहके समान इन्द्र के द्वारा किये ( उड़ाये या बरसाये ) गये ( इस राजाकी सेनाके इन्धनादिके ) भस्मोंसे अङ्गलेप की हुई अर्थात् मटमैली ( मलिन ), "अष्टमूर्ति (शकरजी ) की ( आठ मूर्तियों में से अन्यतम ) मूर्ति वह पृथ्वी रक्तवृष्टिरूष सन्ध्याकी 1. शिवस्याष्टमूर्तयो यथा-क्षितिमूर्तिः शर्वः 1, जलमूर्तिर्भवः 2. अग्निमूर्ति रुद्रः 3, वायुमूर्तिरुनः 4, आकाशमूर्तिीमः 5, यजमानमूर्तिः पशुपतिः 6, चन्द्रमूर्तिमहादेवः 7, सूर्यमूर्तिरीशानश्च 8, इति तन्त्रशास्त्रम् / एताः शरभरूपिणः शिवस्याष्ट पादा इति कालिकापुराणम् / अन्यत्रोक्ताः शिवस्याष्टमूर्तयो यथा 'अथाग्नी रविरिन्दुश्च भूमिरापः प्रभञ्जनः / ___ यजमानः खमष्टौ च महादेवस्य मूर्तयः॥' इति शब्दमाला' इति शब्दकल्पद्रुमः (पृ० 149) /