________________ विशः सर्गः। 1311 प्रावृडारम्भणाम्भोदः स्निग्धो द्यामिव स प्रियाम् / परीरभ्य चिरायास विश्लेषायासमुक्तये // 24 // प्रावृडिति / स्निग्धः अनुरक्तः, दमयन्ती प्रति प्रीतिसम्पन्नः इत्यर्थः / जलगर्भस्वात् ममृणश्च / सानलः, प्रावृडारम्भणे वर्षाप्रारम्भे, अम्भोदः मेघः, घांनभास्थलीम् इव, विश्लेषायासमुक्तये वियोगक्लेशपरिहाराय, प्रियां भैमीम् , परीरभ्य आलिङ्गन्य, चिराय दीर्घकालपर्यन्तम, आस शुशुभे,चिरमाश्लिप्य अवस्थितः इत्यर्थः / मासेति तिङन्तप्रतिरूपकम्' इति शाकटायनः, वामनश्च 'अस गतिदीपयादानेविति असधातोः' इत्याह 'आसेत्यसतेः' इति // 24 // ( दमयन्तीके प्रति ) अनुरक्त ( पक्षा०-जलपूर्ण होनेसे कृष्णवर्ण) वह नल, वर्षारम्भमें मेघ ( शरद् ऋतु आकाशमें उड़नेके कारण ) पक्षियों के सम्बन्धरूप आयासको दूर करने के लिए प्रिय आकाशका आलिङ्गन कर ( व्याप्त होकर ) जिस प्रकार बहुत देरतक ठहरता है; उसी प्रकार ( स्नान अग्निहोत्र आदि नित्यानुष्ठानके विलम्बसे उत्पन्न ) विरहदुःखको दूर करने के लिये प्रिया दमयन्तीका आलिङ्गनकर बहुत देर तक ठहरे अर्थात् बहुत देरतक उसे आलिङ्गनकर अङ्कमें लिये रहे // 24 // चुचुम्बास्यमसौ तस्या रसमग्नः श्रितस्मितम् / नभोमणिरिवाम्भोज मधुमध्यानुबिम्बितः // 25 // चुचुम्बेति / रसमग्नः अनुरागसागरान्तर्निविष्टः, असौ नलः, श्रितस्मितं प्राप्तमन्दहासम् , आलिङ्गनजन्यानन्देन क्रोधापगमादिति भावः / प्राप्तविकासच, तस्याः दमयन्त्याः, आस्यं मुखम् , मधुमध्ये कमलस्यैव मकरन्दाभ्यन्तरे, अनुबिम्बितः प्रति. फलितः, एवञ्च नभोमण्यम्भोजयोः परस्परं सुदूरव्यवधाने सत्यपि चुम्बने न काs. प्यनुपपत्तिरिति मन्तव्यम् / नभोमणिः रविः, अम्भोज कमलम् इव, चुचुम्ब चुम्बि. तवान् // 25 // प्रेमरससे परिपूर्ण उस ( नल ) ने ( बहुत देरतक आलिङ्गन करनेके कारण क्रोधके नष्ट होनेसे ) स्मितयुक्त दमयन्तीके मुखका उस प्रकार चुम्बन किया, जिस प्रकार कमलमधुमें प्रतिबिम्बित एवं जलमें मग्न सूर्य विकसित कमलका चुम्बन ( प्रतिबिम्बित होकर अतिशय निकटस्थ होनेसे स्पर्श ) करता है // 25 // अथाहूय कलां नाम पाणिना स प्रियासखीम् / पुरस्ताद्वेशितामूचे कत्तु नर्मणि साक्षिणीम् / / 26 / / अथेति / अथ चुम्बनानन्तरम् , स नलः, कलां नाम कलानाम्नीम , प्रियासखीं भैम्याः वयस्याम् , नर्मणि परिहासक्रीडायाम् , साक्षिणी प्रत्यक्षदर्शिनीम् कत्तु विधा. तुम् , पाणिना हस्तसंज्ञया, आहूय आकार्य, पुरस्तात् अग्रे, वेशिताम् उपवेशिताम् , कृत्वेति शेषः, ऊचे बभाषे // 26 //