________________ 1310 नैषधमहाकाव्यम् / च्चारित अक्षर ) निर्मल तथा स्वादिष्ट ( कर्णमधुर ) हैं। [ मलयाचलसे निकलकर दक्षिण समुद्रमें गिरनेवाली स्वच्छतम जलवाली ताम्रपर्णी नदीके तीर में उत्पन्न मोती केवल स्वच्छ ही होंगे, अत एव अमृतमय चन्द्र ( अथवा-मधुरतम इक्षु-गन्ना ) से उत्पन्न होनेको कहा गया है, अतएव अपनेमें अधिक स्वच्छता तथा स्वादिष्टता होने के अमिमानसे तुम्हारे मुखले उच्चारण किये गये अक्षर उक्तरूप मोतियोंसे अधिक स्पर्धा करते हैं और उन मोतियोंसे अधिक स्वच्छ तथा मधुर ( कर्णप्रिय ) लगते हैं ] // 21 // त्वगिरः क्षीरपाथोधेः सुधयैव सहोत्थिताः / अद्य यावदहो ! धावद्दुग्धलेपलवस्मिताः / / 22 // स्वदिति / हे प्रिये ! त्वद्रिः तव वाक्यानि, सुधया अमृतेन, स हैव सार्द्धमेव, क्षीरपाथोधेः दुग्धसागरात् , उस्थिताः उद्गताः, इति शेषः / अतः सुधासंसर्गादेव तासां सुधावत् माधुर्य प्रतीयते इति भावः / ततश्च अद्य यावत् अद्यपर्यन्तमपीत्यर्थः / धावन्ति स्त्रवन्ति, दुग्धलेपानां क्षीरसमुद्धे अवस्थानात् लिप्तक्षीराणाम् , लवाः बिन्दव एव, स्मितानि ईषद्धास्यानि याभ्यः ताः तादृश्यः, यद्वा-धावतांस्रवताम् , दुग्धानां लेपस्य तत्र संसृष्टस्य, लवा एव स्मितानि यासु ताः तादृश्यः परिलच्यन्ते इति शेषः / इति अहो ! आश्चर्यम् ! स्मितव्याजेन तीरलिप्तत्वात् त्वद्विरां सुधया क्षीरेण च साई क्षीरसागरोत्पन्नत्वम् उन्नीयते, अन्यथा तथाभावासम्भवादिति भावः // 22 // तुम्हारे वचन क्षीरसमुद्रसे अमृतके साथ ही निकले हैं, क्योंकि आजतक ये फैलते हुए दुग्धलेपके अंशरूप स्मितसे युक्त हैं अहो ! ( आश्चर्य है)। [स्मितके छलसे आजतक क्षीर. समुद्रके दुग्धांशयुक्त तथा मधुर होनेसे अमृतयुक्त इन तुम्हारे वचनोंके होनेका अनुमान होता है ] // 22 // पूर्वपर्वतमाश्लिष्ट-चन्द्रिकश्चन्द्रमा इव / अलञ्चक्रे स पर्यङ्कमङ्कसङ्क्रमिताप्रियः // 23 // पूर्वेति / आश्लिष्टा आलिङ्गिता, स्पृष्टा इति यावत् , चन्द्रिका कौमुदी येन सः तादृशः, चन्द्रमाः चन्द्रः, पूर्वपर्वतम् उदयाद्रिम् इव, अङ्कसमिता क्रोडारोपिता, प्रिया दमयन्ती येन सः तादृशः क्रोडोपवेशितभैमीकः 'अपूरणीप्रियादिषु' इति वचनान्न प्रियापरस्य पूर्वपदस्य 'स्त्रियाः पुंवत्-' इत्यादिना पुंवद्भावः / सः नलः, पर्यत शयनम् , अलश्चक्रे भूषयामास, उपनिवेश इत्यर्थः / / 23 // चाँदनीका आश्लेष ( स्पर्श ) कर चन्द्रमा जिस प्रकार उदयाचलको अलकृत करता है, उसी प्रकार क्रोडमें प्रिया ( दमयन्ती ) को लिये हुए उस (नल) ने पलङ्गको अलंकृत किया / [नल दमयन्तीको अङ्कमें लेकर पलङ्गपर बैठ गये ] // 23 //