SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः। 1307 निशीति / हे प्रिये ! निशि रात्री, दास्यं दासत्वम् , तवेति शेषः / चरणमर्दनव्यजनादिना सुरतश्रान्त्यपनोदनार्थमिति भावः / गतः प्राप्तोऽपि, अहमिति शेषः, स्नात्वा स्नानात् आगत्य, त्वां भवतीम् , यत् न अभ्यवीवदं न अभिवादितवान् अस्मि / वदेरभिवादनार्थाच्चौरादिकात् ण्यन्ताच्चडि 'जो चङयपधाया हस्वः' इति उपधाह्रस्वः / तम् अनभिवादनमेव, मन्तुम् अपराधम् , 'आगोऽपराधो मन्तुश्च' इत्यमरः / मनेरौणादिकस्तुन्प्रत्ययः। मन्तुं विवेचयितुम् / मन्यतेस्तुमुन्प्रत्ययः / प्रवृत्ता उद्युक्ता, असि भवलि, चेत् यदि, दासस्याप्रणतेरपराधत्वादिति भावः / तत् तहि, वद कथय, वन्द्यसे नमस्क्रियसे, इदानीमेव मया त्वमिति शेषः / प्रणिपात. प्रतीकारस्वात् अपराधस्येति भावः // 15 // ( सुरतश्रमको दूर करने के लिए चरणसंवाहन, व्यजनचालन आदि करके) रात्रिमें तुम्हारे दासभावको प्राप्त भी मैंने ( प्रातःकाल ) स्नानकर जो अभिवादन नहीं किया, उसीको तुम अपराध मानने के लिये तैयार हो तो कहो, ( यह मैं तुम्हारा) अभिवादन करता हूँ। [ प्रणिपातपर्यन्त सज्जनोंका क्रोध होनेसे अभिवादन करनेपर तुम्हे मुझपर क्रोध करना छोड़ देना चाहिये ] // 15 // इत्येतस्याः पदासत्त्यै पत्यैषा प्रेरितौं' करौ। रुद्ध्वा सकोपं सातडूं तं कटाक्षरममुहम // 16 // इतीति / एषा दमयन्ती, पत्या प्रियेण नलेन, इति इस्थम् , उक्त्वेति शेषः, एतस्याः प्रियाया भैम्याः, पदासत्यै अभिवादनार्थ पादग्रहणाय, प्रेरितौ प्रसारितो, करौ हस्ती, रुद्ध्वा स्वकराभ्यां निरुध्य, सकोपम् अनर्ह करणात् सक्रोधम् , सातकं सभयञ्च, स्वचरणे स्वामिकरस्पर्शस्य अनौचित्यादिति भावः / कटाक्षः अपाङ्गविलो. कनैः, तं प्रियम् अमूमुहत् मोहयति स्म, स्मरात्तं कृतवतीत्यर्थः // 16 // ऐसा ( 20 / 14-15) कहकर इस ( दमयन्ती) ने चरण-स्पर्शके लिए पति ( नल ) के द्वारा बढ़ाये गये दोनों हाथोंको क्रोध तथा ( पति के द्वारा मेरे चरणोंका स्पर्श न हो जाय, इस भावनासे ) भयके साथ रोककर कटाक्षसे उस ( नल ) को मोहित कर लिया अर्थात् कटाक्षोंद्वारा दमयन्तीने नलको कामाधीन कर लिया // 16 // अवोचत ततस्तन्वीं निषधानामधीश्वरः। तदपाङ्गचलत्तारा-झलत्कारवशीकृतः / / 17 / / अवोचतेति / ततः कटासुग्धीभावानन्तरम् , तस्याः प्रियायाः, अपाङ्ग नेत्रान्ते, चलन्त्याः भ्रमन्त्याः, तारायाः कनीनिकायाः, झलंकारेण प्रभास्फुरणेन, वशीकृतः आयत्तीभूतः, निषधानां निषधदेशीयानाम् , अधीश्वरः अधिपतिः नलः, तन्वीं कृशाङ्गी प्रियाम् , अवोचत अभाषत / वो लुङि रूपम् // 17 // 1. 'प्रेषितौ' इति पाठान्तरम् / 22 नै० उ०
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy