________________ विंशः सर्गः। 1305 शत्रु न हो जाय', मानो ऐसा मानकर उस (नल ) ने नित्ययश ( अग्निहोत्र ) में उस 'त्रेता' (गाईपत्य, आहवनीय तथा दक्षिणाग्नि, पक्षा०-'त्रेता' नामक द्वितीय युगके अधिष्ठाता देवविशेष ) को ( हविष्यसे ) सब प्रकार तुष्ट किया अर्थात् अग्निहोत्र किया / [अग्नित्रयको अग्निहोत्र कर्ममें हवनद्वारा तुष्ट नहीं करनेपर नित्यानुष्ठानजन्य प्रत्यवाय होने के मयसे नलने 'त्रेता' ( अग्नित्रय) को हवन करके सन्तुष्ट किया, किन्तु वास्तवमें तो वे दमयन्तीके ही अधीन थे] // 10 // (युग्मम् ) क्रियां प्राहृतनी कृत्वा निषेधन पाणिना सखीम् / कराभ्यां पृष्ठगस्तस्या न्यमोमिलदसौ दृशौ / / 11 / / दमयन्न्या वयस्याभिः सहास्याभिः समीक्षितः / प्रमृतिभ्यामिवायामं मापयन् प्रेयसीहशोः / / 12 / / क्रियामिति / असौ नलः, प्रा?तनी प्राले भवाम् , पूर्वाह्नकृस्यामित्यर्थः / 'सायं चिरम-' इत्यादिना ट युप्रत्ययः तस्य तुट् च / तस्मात् एव निपातनात् प्रादतनीमिति / क्रियाम् अनुष्ठानम् , कृत्वा विधाय, सखीं पूर्वोक्तां सहचरीम् , पाणिना हस्तसंज्ञया, निषेधन निबारयन् , स्वागमनं विज्ञापयितुमिति शेषः, तस्याः भैम्याः, पृष्ठगः पश्चाद्देशे स्थितः सन् कराभ्यां पाणिभ्याम्, दृशौ लोचने, दमयन्त्या एव इति शेषः, न्यमीमिलत् अवारुणत् , कौतुकार्थमिति भावः / 'भ्राजभास-' इत्यादिना / विकल्पेनोपधाया हस्वविधानात् पने हस्वः' // दमयन्त्या इति / प्रसुतिभ्यां निकुब्जपाणिभ्याम् , गण्डूषार्थ क्रियमाणकरतुल्यसङ्कोचितकराभ्यामित्यर्थः / 'पाणिनिकुन्जः प्रसूतिः' इत्यमरः / प्रेयसीदृशोः भैमीनयनयोः, मायामं देय॑म् , मापयन् तोलयन् इव स्थितः, मातेः माङो वा ण्यन्तात् लटः शनादेशः। तथा सहास्याभिः सम्मुखतः नलदर्शनात् ईषत् हसन्तीभिः, दमयन्त्याःभैम्याः, वयस्याभिः सखीभिः, समीक्षितः दृष्टः, असौ नलः लोचने न्यमीमिलदिति पूर्वेणान्वयः // 11-12 // ___ प्रातःकालकी ( अवशिष्ट अग्निहोत्रादि ) क्रिया समाप्तकर ( 'मैं आगया हूँ। यह बात प्रिया दमयन्तीसे मत कहो' इस प्रकार ) हाथसे सखीको मना करते हुए, ( अत एव ) हँसती हुई सखियोंसे देखे गये तथा प्रियाके नेत्रद्वयको मानो दोनों पसरोंसे मापते हुए उस नलने पीछेसे आकर उस ( दमयन्ती ) के नेत्रोंको बन्द कर दिया / / 11-12 / / तर्किताऽऽलि ! त्वमित्यर्द्ध-वाणीका पाणिमोचनात् / ज्ञातस्पर्शान्तरा मौनमानशे मानसेविनी // 13 // तर्कितेति / आलि ! हे सखि ! त्वं नेत्राच्छादिका भवती, तर्किता अवधारिता 1. 'णौ चङि-' इत्युपधाया हस्वः इति 'प्रकाश'-व्याख्यानमेव समीचीनं भाति।