SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ 1304 नैषधमहाकाव्यम्। 'हे मुग्धे ( मोहित चित्तवाली दमयन्ति ) ! क्षणमात्र वियोग करानेवाले नित्यानुष्ठानसे ही विरक्त ( या-विह्वल ) होती हो ?, मैं तुमको चिरकालतक वियुक्त करूंगा ( पाठा०मैं तुमको शीघ्र वियुक्त करूंगा )' इस प्रकार ( नलके क्रीडोद्यानस्थ बहेड़ेके वृक्षपर रहते हुए नलच्छिद्रान्वेषी ) कलिने अपने मनमें ही कहा // 8 // सावज्ञेवाथ सा राज्ञः सखी पद्ममुखीमगात् / लक्ष्मीः कुमुदकेदारादारादम्भोजिनीमिव / / 6 // सावक्षेति / अथ नलवाक्यश्रवणानन्तरम, सा भैमी, सावज्ञेव सतिरस्कारेव सती, स्वां विहाय होमाचनुष्ठानार्थ नलस्य गमनाभिप्रायात् सावमानेवसतीत्यर्थः। लचमीः, शोभा, कुमुदकेदारात् कैरवक्षेत्रात् , तं विहाय इत्यर्थः। आरात् कुमुदाकरसमीपस्थिताम् , पद्ममेव मुखं यस्याः तादृशीम् , अम्भोजिनी पद्मिनीम इव, प्रातःकाले इति भावः। राज्ञः नलसमीपात् , राजानं विहाय इति वा / कर्मणि त्यब्लोपे पञ्चमी। आरात् समीपे, समीपवर्तिनीमित्यर्थः। पनम् इव मुखं यस्याः तादृशीम, सखी वयस्याम, अगात् अगमत् , अवज्ञाता हि अवज्ञाकारिणं विहाय गच्छन्तीति प्रसिद्धिः / लक्ष्मीनिर्गमे कुमुदक्षेत्रस्य यथा मालिन्यं तत्सम्पर्कात् पद्मानां च यथा विकासो भवति, तथा भैमीविरहात् नलमुखस्य मालिन्यं तत्समागमात् सखीमुखस्य च स्मितशोभित्वं सूचितमनया उपमया इति द्रष्टव्यम् // 9 // - इसके बाद तिरस्कारयुक्त-सी वह ( दमयन्ती) राजा नलके पाससे पद्ममुखी ( पद्मवत् सुन्दर मुखवाली, अथच-'पद्ममुखी' नामवाली ) सखीके पास उस प्रकार गयी, जिस प्रकार (प्रातःकालमें ) कुमुद-क्षेत्रसे समीपवर्ती कमलरूप मुखवाली अम्भोजिनीके पास शोमा जाती है / [ प्रातःकालमें जिस प्रकार शोभारहित कुमुदनिमोलित होने से मलिनमुख और कमलिनी विकसित होनेसे प्रसन्नमुख होती है, उसी प्रकार दमयन्तीके चले जानेसे नल मलिनमुख ( खिन्न ) हो गये और सखी प्रसन्नमुखी हो गयी ] // 9 // ममासावपि मा सम्भूत् कलिद्वापरवत् परः / इतीव नित्यसत्रे तां स त्रेतां पर्यतूतुषत् / / 10 / / ममेति / असौ त्रेता अपि, कलिद्वापरवत् चतुर्थतृतीययुगाधीशाविव, मम मे परः शत्रुः, मा सम्भूत् न जायतां, मायोगादडभावः / इतीव इति मत्वेव, सः नलः, नित्यसत्रे प्रत्यहमनुष्ठेययज्ञे अग्निहोत्रे, 'एतद्वै जरामयं सत्रं यदग्निहोत्रम्' इति श्रुत्या नित्यत्वावगमादित्यर्थः / 'सत्रमाच्छादने यज्ञे' इत्यमरः / ताम् आहवनीय-गाहपत्यदक्षिणाग्नित्वेन प्रसिद्धाम , रामरावणादीनां विविधव्यापाराश्रयत्वेन प्रसिद्धाञ्च, त्रेताम् अग्नित्रयम् , द्वितीययुगञ्च / 'त्रेता त्वग्नित्रये युगे' इत्यमरः। पर्यतूतुषत् हविषा परितोषयामास / 'सत्कर्मणि पतयः-' इत्यादिना विकल्पेनोपधाया ह्रस्वः॥१०॥ यह ( 'नेता' नामक द्वितीय युगाधिष्ठातृदेव ) भी कलि तथा द्वापरके समान मेरा
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy