SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ 1296 नैषधमहाकाव्यम् / मित्यर्थः / धर्माणाम् आतपानाम् , ओघं समूहम् , अधुना प्रातः, मोघं व्यर्थम् एव, वितनुते विस्तारयति करोतीत्यर्थः / घनान्धकारनाशस्य कमलविकाशस्य च प्राभा. तिकैः द्विरेव किरणैः कृतत्वात् किरणसमूहविकिरणं सूर्यस्य पिष्टपेषणवत् निष्प्रयो. जनमिति भावः // 63 // ___ अन्धकाररूप तमालवृक्षोंके वन ( पक्षा०-समूह, या-गहनता) को नष्ट करने में दवाग्नि होती हुई इस ( सूर्य ) की दो-तीन ( अल्पतम ) किरणोंने ही कमल समूहमें दिनो. त्सव ( जन्य विकास ) को दे दिया अर्थात् सर्गकी अल्पसंख्यक किरणोंसे ही गाढान्धकार नष्ट हो गया और कमलसमूह विकसित हो गये, इस कारण सूर्य, पृथ्वी, दिशाओं तथा आकाशके अन्धकाररूप पाप ( पक्षा०-मलिनता ) को पिष्टपेषण करनेवाले वेगयुक्त अर्थात् तीक्ष्णतम किरणों के समूहको व्यर्थ ही फैला रहा है। [ स्वल्पतम किरणोंसे ही सर्वत्रका अन्धकार दूर हो जाने से अब सूर्यका अधिक किरण-विस्तर करना पिष्टपेषणवत् व्यर्थ हो रहा है ] // 63 // दूरारूढस्तिमिरजलधेर्वाडवश्चित्रभानुर्भानुस्ताम्यद्वनरुहवनीकेलिवैहासिकोऽयम् / न स्वात्मीयं किमिति दधते भास्वरश्वेतिमान द्यामद्यापि घुमणिकिरणश्रेणयः शोणयन्ति / / 64 / / दूरेति / तिमिरजलधेः तमासमुद्रस्य, असीमत्वकृष्णवर्णत्वसादृश्यादिति भावः / वाडवः समुद्रगर्भस्थाश्वमुखोद्गतः, चित्रभानुः अनलः, वडवाग्निरूप इत्यर्थः / तिमिरसंहर्ता इति यावत् , तथा ताम्यन्त्याः क्लिश्यन्त्याः, पतिविच्छेदेन निशि क्लेशमनुभवन्त्या इत्यर्थः, वनरुहवन्याः जलजवनसमूहस्य, पद्मवनस्य इत्यर्थः / केलिषु क्रीडासु, विहासः मध्यमहसितं प्रयोजनं यस्य स तादृशः इति वेहासिकः विकाशरूपहास्यजनकः / 'प्रयोजनम्' इति ठज / अयं परिदृश्यमानः, भानुः सूर्यः, दूरं विप्रकृष्टदेशम् , आरूढः उत्थितः। द्युमणेः रवेः, किरणश्रेणयः मयूखपतयः, अद्यापि इदानीमपि, द्याम् आकाशम् , शोणयन्ति शोणाम् अभिनवत्वेन अरुणवर्णस्वात् अरुणवर्णां कुर्वन्तीत्यर्थः। इति एवम् , अपीति शेषः / इदानीमपि दिवः शोणतासम्पादने कृतेऽपीत्यर्थः / स्वात्मीयं निजम् , भास्वरम् अत्युज्ज्वलम, श्वेति. मानं श्वैत्यम् , प्रोज्ज्वलशुभ्रवर्णमित्यर्थः / न दधते किम् ? न धारयन्ति 'किम् ? अपि तु सत्वरमेव धारयिष्यन्तीत्यर्थः / तस्मात् उत्थातुमयमुचितः कालः इति निष्कर्षः // 64 // अन्धकाररूपी समुद्रके ( शोषक, पक्षा०-नाशक होनेसे ) वडवाग्निरूप तथा ( सर्यरूप पतिके विरहसे ) खिन्न होती हुई कमल-वनी (रूपिणी नायिका ) को क्रीडासे अर्थात् अनायास ही हासयुक्त (पक्षा-विकसित ) करनेवाला तथा ऊपर तक चढ़ा हुआ यह
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy