________________ नैषधमहाकाव्यम् / रजनिरमणस्यास्तक्षोणीधरार्द्धपिधावशा इधतमधुना बिम्बं कम्बुच्छिदः करपत्त्रताम / / 1 // ) जलजेति / जलजंकमलं शङ्खश्च / करेगांशुना पाणिना च / अयं श्लोकः पूर्वेण (1957) समानार्थकत्वात्क्षेपकः // 1 // कमल ( पक्षा०-शङ्ख) को विकसित (पक्षा०-खण्डित ) करने का इच्छुक तथा तारारूपी शङ्खका नाश ( पक्षा०-खण्डित ) करनेवाली सूर्यको किरण अस्ताचल में आधे छिपनेसे शङ्ख काटनेवाले आरेके समान चन्द्र-बिम्बको पीडित कर रहा है // 1 // यत्पाथोजविमुद्रणप्रकरणे निन्द्रियत्यंशुमान् / दृष्टीः पूरयति स्म यजलरुहामक्ष्णा सहस्रं हरिः / साजात्यं सरसीरुहामपि दृशामप्यस्ति तद्वास्तवं यन्मूलाऽऽद्रियतेतरां कवितृभिः पद्मोपमा चक्षुषः / / 58 / / यदिति / यत् यस्मात्, अंशुमान् अर्कः, पाथोजविमुद्रणप्रकरणे पद्मविकासकरण. प्रस्तावे, दृष्टीः दृशः, जननेत्राणि इति यावत् / निनिंद्रयति निःनास्ति, निद्रा स्वापः, निद्राकालिकनिमीलनमित्यर्थः / यासु तास्ताहशीः करोति उन्मीलयतीत्यर्थः / तथा यत् यस्माच्च, हरिः विष्णुः, जलरुहां कमलानाम् , शिवपूजाऽर्थमानीतानामिति भावः / सहस्रं सहस्रसङ्घयाम् , अक्षणा स्वनेत्रेण, पूरयति स्म पूर्ण चकार, एकोनत्वादिति भावः / यदुक्तं शिवमहिम्नःस्तोत्रे-'हरिस्ते साहस्रं कमलबलिमाधाय पदयोयदेकोने तस्मिन् निजमुदहरनेत्रकमलम्' इति / तत् तस्मात् , सरसीरुहामपि कम लानाञ्च, दृशामपि नयनानाञ्च, वास्तवं पारमार्थिकम् , साजात्यं समानजातीयत्वम् , अस्ति विद्यते / यतः हरिसूर्याभ्यां परमाप्ताभ्यां तत्तत् कार्यमकारि अतः पद्मचक्षुषोः साजात्ये सन्देह एव नास्ति, अन्यथा पद्मोल्लासप्रकरणबाधाद्विजातीयेन वपुषा कनकसङ्ख्यापूरणवत् चतुषा कमलसङ्ख्यापूरणायोगाच्चेति भावः ! कवितृभिः कविभिः, यत् साजात्यम् , मूलं हेतुः यस्याः सा तादृशी, चतुषः नयनस्य, पद्मः कमलेः सह, उपमा औपम्यम् , आद्रियतेतरां सरिक्रयतेतराम ,अत्यर्थमाद्रियते इत्यर्थः / किमेत्ति. डव्ययात्-' इति आमु-प्रत्ययः / वैजास्येन सद्वस्तुनोरपि सुवर्णरजतयोरुपमाऽयोगादिति भावः / सर्वे एव लोकाः अजागरुः, अतः स्वमपि जागृहि इति वक्तुराशयः॥५८॥ सूर्य कमलों के विकसित करने के अवसरपर जो (लोगोंके) नेत्रोंको निद्रारहित ( पक्षा०विकसित ) कर देता है तथा विष्णुने जो ( अपने एक ) नेत्रसे कमलोंके सहस्र सङ्ख्याको पूरा किया था; उससे कमलों तथा नेत्रोंकी वास्तविक समानता है; इसीसे कवि लोग नेत्रकी कमलके साथ उपमा देनेका अत्यन्त आदर करते हैं। [यदि कमलकी नेत्रों के 1. 'कविनृभिः' इति 'प्रकाश' सम्मतः पाठः /