SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ 1284 नैषधमहाकाव्यम् / तमुचितम् अत्यन्तोचितं यथा स्यात् तथा। आतिशय्ये द्विरुक्तिः / अङ्गुलीनां करशा. खानाम् ! 'अङ्गुल्यः करशाखाः स्युः' इत्यमरः / वल्गुता चारुता, आलिङ्गिन्ता प्राप्ता इति 'श्लेषसङ्कीर्णनिदर्शनाभेदः / कराणां कररूपत्वात् तदवयवानाम् अङ्गलिरूप. स्वस्थ सर्वथैव सम्भाव्यत्वादिति भावः // 53 // जिन (किरणों, पक्षा०-हाथों ) की अतिशय अतीक्ष्णता पूर्वाह्नमें प्रकाशित होती है .( अथवा-जिनकी अधिक तीक्ष्णता पूर्वाह्न में नहीं प्रकाशित होती है, पक्षा०-जिनके आगेमें बहुत नोंसे युक्त रहना प्रकाशित होता है ); ( विकसित करनेसे ) कमलों के बान्धव सूर्यको वे किरणें हैं ( अथवा-सूर्यके कमल तुल्य ( रक्तवर्ण ) एवं पल्लव (या-मूंगे ) के समान (या-अतिशय बाल = अभिनव होनेसे अरुण ) कान्तिवाले सूर्यकी ये किरणें हैं / अथवाअतिशय बाल = अभिनव रुचिवाले सूर्यके कमलतुल्य अरुण ये किरणें हैं, अथवा-(प्रातःकालीन होनेसे ) विद्रुम ( या-नवपल्लव ) की समान कान्तिवाले सूर्यकी कमलतुल्य अरुण ये किरणें हैं ) / खिड़कियों ( के छिद्रों ) से भीतर प्रवेश करनेवाले इन किरणों ( पक्षाहाथों ) के कुछ अवयवोंको अङ्गुलियोंकी शोमा प्राप्त करना अत्यन्त उचित है अर्थात् गवाक्षों के छिद्रोंसे भीतर प्रविष्ट होती हुई ये 'सूर्य-किरणें जो लम्बी होने के कारण जो अङ्गुलियोंके समान शोभती है, यह सर्वथा उचित ही है / / 53 // नये नयनयोाक पेयत्वं प्रविष्टवतीरमू भवनवलभीजालानालाइवार्ककराङ्गुलीः / भ्रमदणुगणकान्ता भान्ति भ्रमन्त्य इवाशु याः पुनरपि धृताः कुन्दे किं वा न वर्द्धकिना दिवः ? // 54 / / नयेति / भवनवलभीनां भवत्प्रासादोपरि विद्यमानानांगृहविशेषाणाम् / 'शुद्धान्ते वलभी चन्द्रशाले सौधो वेश्मनि' इति रभसः। जालात् गवाक्षविवरात् , गवाक्षविवरमाश्रित्येत्यर्थः / प्रविष्टवतीः अभ्यन्तरं गतवतीः, नालाः कमलदण्डान् इव स्थिताः, कमलकाण्डायिताः इत्यर्थः / अमूः पुरोवर्तिनीः, अर्कस्य भानोः, कराः किरणा एव करा हस्ताः, श्लिष्टरूपकम् / 'बलिहस्तांशवः कराः' इत्यमरः / तेषाम् अङ्गुलीः करशाखाः, अङ्गलीव प्रतीयमानानवयवानित्यर्थः / द्राक् झटिति, नयनयोः नेत्रयोः, पेयत्वम् आस्वाद्यत्वम, विषयत्वमित्यर्थः। नय प्रापय, सादरं पश्य इत्यर्थः। अथ आसां दर्शनीयतामुत्प्रेक्षया दर्शयति-याः करामुल्यः, भ्रमद्भिः घूर्णमानः, अणुः गणेः सरेणुजालैः, क्रान्ताः वेष्टिताः सत्यः, आशु शीघ्रम् , भ्रमन्त्यः घूर्णमाना इव, भान्ति प्रकाशन्ते इत्युत्प्रेक्षा / भ्रमणे कारणमुस्प्रेक्षते-पुनरपि पूर्ववत् अधुनाऽपि, दिवः स्वर्गस्य, वर्द्धकिनातचणा, देवशिल्पिना विश्वकर्मणा इत्यर्थः / 'तक्षा तु वर्द्धकि. 1. 'विशेषणसङ्कीर्णो ....."इति जीवातुः' इति म०म० शिवदत्तशर्माणः / 2. 'राधेयत्वम्' इति. पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy