SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ 1282 नैषधमहाकाव्यम् / . अपराधके भयते सङ्कुचित हो जाते हैं, उसी प्रकार सायंकालमें पतित्यक्त सूर्यपत्नी कमलिनीको पीड़ित करनेवाले चन्द्र तथा उपहास करनेवाली कुमुदिनीका प्रातःकाल हो नेते मानो क्रोधारुण सूर्यको आते हुए देखकर सङ्कुचित होना उचित ही है / अथ च-अपने दूषित व्यवहारसे सभी अपनेको कलुषित कर देते हैं / सूर्योदय हो गया, कमलिनी विकसित हो गयी तथा चन्द्रमा निष्प्रभ होकर अस्त हो रहा है और कुमुदिनी 'सङ्कुचित हो गयो ] // 51 // अतिमयतरो नोर्जानेऽवनेरधराध्वना विहरणकृतः शाखाः साक्षाच्छतानि दश त्विषाम् / निशि निशि सहस्राभ्यां दृग्भिः शृणोति सहस्वराः पृथगहिपतिः पश्यत्यस्याक्रमेण च भास्वराः / / 52 / / श्रतीति / अवनेः भूमेः, अधराधना अधोमार्गण, पातालवर्मना इत्यर्थः / एतच्च अनूस्थानमात्रोपलक्षणम् / 'अधरस्तु पुमानोष्टे हीनेऽनूचे तु 'वाच्यवत्' इति मेदिनी। विहरणकृतः विहारकृतः सञ्चरतः इत्यर्थः, आविर्भवत इत्यर्थश्च / श्रतिमयतरोः वेदात्मकवृक्षस्य, 'श्रुतिमयतनोः, इति पाठे-श्रुतिमयी पूर्वोक्तश्रुत्यनुसारेण वेदारिमका, तनुः शरीरं यस्य तादृशस्य इत्यर्थः / अस्य उदयं गच्छतः, भानोः सूर्यस्य, त्विषां रश्मीनाम् दशशतानि सहस्रम् , सहस्ररश्मिरूपेण परिणता इत्यर्थः / स्वरैः उदात्तादिभिः सह वर्तन्ते इति सहस्वराः सस्वराः। 'वोपसर्जनस्य' इति सह. शब्दस्य विकल्पात् सभावाभावः / पृथक् असाङ्कर्येण, भास्वराः दीप्तिशीलाः / 'स्थेश. भास-' इत्यादिना वरच / शाखाः वेदभागान् वृक्षावयवांश्च / 'शाखा पक्षान्तरे वाही वेदभागमाङ्गयोः' इति मेदिनी / अहिपतिः शेषः, निशि निशि प्रतिनिशम् / वीप्सायां द्विर्भावः / तत्र तदा सूर्यसञ्चारेण निशाभावात् मर्त्यलोकापेक्षया निशीति बोध्यम् / सहस्त्राभ्यां द्विसहस्रसङ्घयाभिः, दृग्भिः नेत्रैः, शेषनागस्य सहस्रफणत्वात् प्रतिफणञ्च नेत्रद्वयसद्भावात् नेत्राणां द्विसहस्रस्व बोध्यम् / अक्रमेण योगपद्येन, साक्षात् प्रत्यक्षम् , शृणोति आकर्णयति, पश्यति अवलोकयति च, शेषस्य चतुःश्रव. स्स्वात् शाखानां शब्दात्मकत्वेन श्रावणत्वोपपत्तेः रश्मिपरिणामेन चानुपरवाञ्च दर्शनोपपत्तेरिति भावः, जाने इति मन्ये इत्युत्प्रेक्षा रूपकसङ्कीर्णा / एकेन डक्सहस्रेण पश्यतीति विश्वेश्वरभट्टारकव्याख्यानं चिन्त्यम् , दृशां प्रत्येकमुभयशक्तियुक्तानां शक्तिप्रविभागायोगात् , तस्मात् ग्राहकस्योभयशक्तिमत्त्वात् ग्राह्यस्य च तेजःशब्दो. भयात्मकत्वात् सर्वाभिरेव दृग्भिः सर्वाश्च शाखा युगपत् पश्यति शृणोति चेति रमणीयम् // 52 // 1. 'तनोः' इति पाठान्तरम्। 2. 'द्रध्वनावलिसध्मना' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy