________________ 1280 नैषधमहाकाव्यम् / जगति तिमिरं मूर्छामब्जबजेऽपि चिकित्सतः पितुरिव निजादस्माइस्रावधीत्य भिषज्यतः ? | अपि च शमनस्यासौ तातस्ततः किमनौचिती. यदयमदयः कहाराणामुदेत्यपमृत्यवे ? / / 50 // जगतीति / दस्रौ अश्विनी, जगति लोके,तिमिरं तमो नेत्ररोगञ्च : 'तिमिरं ध्वान्ते नेत्रामयान्तरे' इति विश्वः / तथा अब्जव्रजेऽपि, पद्मपण्डेऽपि, मूछों निमीलनं रोगविशेषञ्च, चिकित्सतः प्रतिकुर्वाणात् / कितः सनन्तालटः शत्रादेशः, 'गुप्तिकिझ्यः सन्' इति निन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यते / निजात् स्वात् , पितुः जनकात , अस्मात परिदृश्यमानात् , सूर्यादिति शेषः / अधीत्य पठित्वा इव, आयुर्वेदमिति शेषः / भिषज्यतः स्वर्गे चिकित्सतः, किम् ? इति शेषः, इत्युत्प्रेक्षा / अन्यथा कुत्र तयोः तादृशी शिक्षा जाता ? इति भावः / कण्ड्वादौ भिषजेति पाठात् यगन्ताल्लटि तस, चिकित्सति भिषज्यति' इति भट्टमल्लः / अपि च किञ्च, असौ सूर्यः यत् यतः शमनस्य यमस्य, तातः जनकः, ततः तस्मात् , इवेति शेषः, अयं भानुः, अदयः निष्करुणः सन् , कहाराणां करवाणाम् अपमृत्यवे अकालमरणाय, निमीलनरूपायेति भावः / उदेति उत्तिष्ठति, सा अनौचिती किम् ? अन्याय किम् ? 'कारणगुणाः कार्यगुणानारभन्ते' इति न्यायात नित्यमेव प्राणिसंहारकस्य तनयस्य पितुरपि तथैव गुण'वत्त्वस्य युक्तत्वात् नैवानौचित्यम् , वरमुचितमेवेति निष्कर्षः / उत्प्रेक्षा। दत्रयोः पितृवत् सर्वोपकारित्वमुचितं, यमपितुस्तु रवेः कलारमारकत्वं न अनुचितम् इति भावः // 50 // संसारमें तिमिर ( अन्धकार, पक्षा०-'तिमिर' नामक नेत्ररोग ) की तथा अब्ज-समूह (पक्षा०-लोकसमूह ) में मूर्छा ( निमीलन-विकासाभाव, प६०-'मूर्छा' नामक रोग) की चिकित्सा ( नाश, औषधोपचार अर्थात् इलाज ) करते हुए अश्विनीकुमार अपने इस (प्रत्यक्ष दृश्यमान ) पिता (सूर्य) से ( आयुर्वेदको ) मानो पढ़कर चिकित्सा करते हैं / तथा जिस कारण यह सूर्य सर्वनाशक यमराजका पिता है, उस कारणसे निर्दय यह सूर्य कहारों (कैरवों-रात्रिमें विकसित होनेवाले कुमुदों) की अपमृत्यु (निमीलन, पक्षा०-अकालमरण ) के लिए उदय प्राप्त करता ( पा०-उठता ) है, यह अनुचित है क्या ? अर्थात् निर्दय यमके पिता निर्दयतम सूर्यको कुमुदोंकी अपमृत्युके लिए उदय प्राप्त करना उचित ही है / [ जिस प्रकार कोई व्यक्ति चतुर. एवं अनुभवी वैद्यसे आयुर्वेद पढ़कर चिकित्सा करता है तो वह लोकमान्य राजवैद्य होता है, उसी प्रकार अश्विनीकुमारोंने उक्त गुणयुक्त अपने पिता सूर्यसे आयुर्वेदको पढ़कर स्वर्गाधीश इन्द्रके राजवैद्य हो गये हैं और जिस कारण निर्दय यह सूर्य कुमुदोंकी अपमृत्युको करता है उस कारण पता चलता है कि यमराजने भी अश्विनीकुमारों के समान ही अपने पिता सूर्यसे आयुर्वेदको पढ़कर सब