________________ ऊनविंशः सर्गः। 1279 जो (सूर्य) हिमपीडित शरीरधारियों के सुखके लिए ( वसन्त तथा ग्रीष्म ऋतु के) घामको, इसके बाद ( वसन्त तथा ग्रीष्म ऋतुको ) तीक्ष्ण किरणोंसे सुखे कुए मुखवालों अर्थात् सन्तप्त शरीरधारियोंके सुखके लिए (वर्षा ऋतुके ) जलको, (फिर वर्षा ऋतुके) जलके भयसे युक्त शरीरधारियों के सुखके लिए (शरद् ऋतुकी) उष्णताको (शरद् ऋतुकी) उष्णतासे युक्त शरीरधारियों के सुखके लिए ( हेमन्त ऋतुकी) ठण्ढकको देता है, इस प्रकार परोपकार करने में सर्वदा बार-बार कार्य करनेवाला यह ( सुप्रसिद्ध ) सूर्य उदित हो रहा है // 48 // इह न कतरश्चित्रं धत्ते तमिस्रततीदिशामपि चतसृणामुत्सङ्गेषु श्रिता धयतां क्षणात् / तरुशरणतामेत्य च्छायामयं निवसत्तमः शमयितुमभूदानैश्वर्य यदर्यमरोचिषाम् / / 46 // इहेति / चतसृणां चतुःसङ्ख्यकानामपि / 'न तिसृचतसृ' इति निषेधान्नामि दीर्थो न / दिशां पूर्वादीनाम्, उत्सङ्गेषु क्रोडेषु, तत्तरप्रदेशेष्वित्यर्थः / श्रिताः स्थिताः, तमिस्रस्य तिमिरस्य, ततीः समूहान् , क्षणात् अल्पेनैव समयेन, धयतां पिबताम् , दरीकुर्वतामित्यर्थः / धेटो लटः शत्रादेशः। आर्यमरोचिषां सूर्यतेजसाम् , तरवः वृक्षा एव, शरणानि त्रातारः यस्य तद्भावं तत्ताम् , एत्य प्राप्य, निवसत् वर्तमानम्, छायामयम् अनातपरूपम् , तमः अन्धकारम् , शमयितुं संहत्तम् , यत् अनीश्वरस्य भावम् आनैश्वर्यम् असामर्थ्यम् / 'नःशुचीश्वर-'इत्यादिनोभयपदवृद्धिः। अभूत् जातम्, इह अस्मिन् आनेश्वर्यविषये, कतरः को नाम जनः, चित्रम् आश्चर्यम् , न धत्ते ? चेतसि न आवहति ? अपि तु सर्व एव धत्ते इत्यर्थः / संहतिविनाशसमर्थस्य अल्पविनाशकताया अकिञ्चित्करत्वादिति भावः / तमोराशिविघातिनो देवस्याल्पतमोविषये सामर्थ्यविघातकतायाः विरोधात् छायामयत्वेन तत्परिहाराच्च विरोधाभासोऽलङ्कारः // 49 // चारों दिशाओंके कोड ( प्रदेशों ) में स्थित अन्धकार-समूहको क्षणमात्रमें पीते ( नष्ट ) करते हुए सूर्य-तेजों ( किरणों) का वृक्षों के (पाठा०-शरीरके या सूक्ष्मतारूप ) शरणको प्राप्तकर रहते हुए छायारूप अन्धकारको नष्ट करने के लिए जो असामर्थ्य हुआ, इस विषयमें कौन व्यक्ति आश्चर्यको नहीं प्राप्त होता अर्थात् चारों दिशाओं में व्याप्त अन्धकार-समूहको क्षणमात्रमें नष्ट करनेवाले सूर्य-तेजका वृक्षोंकी छायारूप थोड़े-से अन्धकारको नष्ट करने में असामर्थ्य होना सबके लिए आश्चर्यजनक है [ वृक्ष तथा शरीरकी छायाके आश्रित अन्धकारके अतिरिक्त सम्पूर्ण अन्धकारको सूर्यने दूर कर दिया ] // 49 // .. 1. 'कतमश्चित्रम्' इति 'प्रकाश' सम्मतं पाठान्तरम् / 2. 'तनु-' इति पाठान्तरम् /