________________ 1276 नैषधमहाकाव्यम् / सूर्य-शरीरसे ( उनकी सन्तान ) यमराज, यमुना ओर शनि काले ( कृष्णवर्णवाले ) हुए हैं / अभजत चिराभ्यासं देवः प्रतिक्षणदाऽत्ययं दिनमयमयं कालं भूयः प्रसूय तथा रविः / न खलु शकिता शीलं कालप्रसूतिरसौ पुरा यमयमुनयोजन्माधानेऽप्यनेन यथोज्झितुम् // 46 / / अमजतेति / अयम् उद्यन् , देवः द्युतिमान् , रविः सूर्यः, प्रतिक्षणदाऽत्ययं प्रत्येकराव्यवसाने। अव्ययीभावसमासः, 'तृतीयासप्तम्योर्बहुलम्' इति विकल्पात् सप्तम्यामम्भावः / दिनमयं दिवसरूपम् , कालं समयं कृष्णवर्णञ्च / 'कालो मृत्यौ महाकाले समये यमकृष्णयोः' इति विश्वः / भूयः पुनः पुनः, प्रसूय जनयित्वा, तथा ताहक , चिराभ्यासं बहुकालाभ्यसनम् , पौनःपुन्येन करणस्वभावमित्यर्थः। अभ. जत प्राप्नोत् / यथा येन कृत्वेत्यर्थः / अनेन रविणा, असौ चिराभ्यस्ता इत्यर्थः / अत एव शीलं स्वभावभूता, कालस्य समयस्य कृष्णवर्णस्य च, प्रसूतिः उत्पादना, पुरा पूर्वम् , वर्तमानात् प्राक् समयोत्पादनात् परञ्चेत्यर्थः / यमयमुनयोः शमन कालिन्योः स्वापत्ययोः, जन्माधाने जननाथ बीजनिधानविषयेऽपि, उज्झितुं त्यक्तुम् ,न शकिता खलु नैव शक्ता, इवेति शेषः / कर्मणि क्तः, कर्मणि निष्ठायामिडागमः, तथा च काशि. कावृत्तौ-सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन, शकितो घटः कतम, शक्तो घटः कतमिति / तत्र कालशब्देवाच्यप्रतीयमानयोरभेदाध्यवसायेन भगवतो भानोः प्रत्यहं कालप्रसूत्या अभ्यासादपत्येष्वपि शमनयमुनादिषु कालप्रस. वितृत्वमुत्प्रेक्ष्यते, तन कालयोः कृष्णानेहसोरभेदाध्यवसायादतिशयोक्तिः इति तयोः रेकाश्रयत्वेनात्र सङ्करः॥४६॥ __इस सूर्यदेवने प्रत्येक रात्रिके अन्त ( प्रातःकाल ) में दिनरूप काल (समय, पक्षा०कृष्णवर्णवाला पुत्र ) बार-बार उत्पन्न कर उस प्रकार अत्यधिक अभ्यास कर लिया है कि पहले काल ( दिनरूप काल = समय पक्षा०-'शनि' नामक कृष्ण वर्णवाले पुत्रको, तथा भविष्यमें होनेवाले कृष्णवर्णवाले यमराज एवं कृष्ण वर्णवाली यमुना ) को उत्पन्न करनेवाला यह सूर्य यमराज तथा यमुनाको उत्पन्न ( करनेके लिए गर्भाधान ) करनेके समयमें भी इस ( कृष्णवर्णोत्पादनके चिराभ्यास ) के कारण शील ( अपने उक्त स्वभाव ) को नहीं छोड़ सका। [प्रातःकाल प्रतिदिन बारबार किया हुआ अभ्यास अत्यन्त दृढतम होता है और वह कभी नहीं छूटता अतएव प्रातःकालमें काल अर्थात् दिन (पक्षा-कृष्णवर्ण सन्तान को बारपार उत्पन्न करनेका अभ्यास हो जानेसे सूर्य मी यमराज तथा यमुनाको उत्पन्न करने के समय अपने कृष्णवर्णोत्पादनरूप स्वभावको नहीं छोड़ सका और उसकी दोनों सन्तानेयमराज तथा यमुना मी-कृष्णवर्ण ही उत्पन्न हुई ] // 46 // १.'-त्यये' इति पाठान्तरम् /