SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 1272 नैषधमहाकाव्यम् / 'उपादेवपूजा-'इत्यादिना देवपूजायामात्मनेपदम् / कुतः ? हि यस्मात् कारणात् , इह अस्मिन्, समये उदयकाले, रविम् अर्कम्,अभि लक्षयित्वा,रविमुद्दिश्य इत्यर्थः / 'अभिरभागे' इति लक्षणार्थे कर्मप्रवचनीयत्वात्तद्योगे द्वितीया। उपस्थाने उपासना. याम , उत्क्षिप्ताः ऊर्ध्व निक्षिप्ताः 'आपः ऊवं विक्षिपन्ति' इति श्रुतेः / जलाञ्जलयः उदकाललयः, मन्देहेषु मन्देहाख्येषु राक्षसेषु, उदवज्रतां जलमयवज्रायुधत्वम् / 'मन्थोदन-' इत्यादिनोदादेशः। व्रजन्ति गच्छन्ति, किल इत्यागमे / अत्र अतिः 'तदुह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः, सन्ध्यायां गायत्र्याऽभिमन्त्रिता आप उद्ध्वं विक्षिपन्ति, ता एता आपो वज्रीभूत्वा तानि रक्षांसि सन्देहारुणे द्वीपे प्रक्षि. पन्ति' इति // 41 // ____ जिस कारणसे ( अथवा-यदि ) तुम सूर्यमें अत्यधिक भक्तिवाले हो, उस कारणले ( अथवा-तो ) हे यशके पथिक अर्थात् महायाज्ञिक (नित्य यज्ञ करनेवाले नल ) ! उदय होते हुए ( पाठा०-यज्ञमार्गके सदा पथिक ) इस (सूर्य) का शीघ्र उपस्थान ( पूजन ) करो, क्योंकि इस ( प्रातः ) कालमें सूर्यको लक्षितकर उपस्थानमें दी गयी जलाञ्जलियां ( उदय होते हुए सूर्य के साथ युद्ध करनेवाले साढ़े तीन करोड़) 'मन्देह' नामक राक्षसोंपर जल ( बिन्दुरूप ) मय वज्र हो जाते हैं / [ अतः सूर्यके महान् भक्त आपको चाहिये कि शीघ्र निद्रात्यागकर नित्य स्नानादिसे निवृत्त हो सूर्यका उपस्थान करते हुए सूर्याय दें // 41 // उदयशिखरिप्रस्थावस्थायिनी खनिरक्षया शिशुतरमहोमाणिक्यानामहर्मणिमण्डली / रजनिषदं ध्वान्तश्यामां विधूय पिधायिकां न खलु कतमेनेयं जाने जनेन विमुद्रिता ? // 42 // उदयेति / इयं परिदृश्यमाना, अहमणिमण्डली सूर्यविम्बस्वरूपा, उदयशिख. रिणः उदयाः, प्रस्थावस्थायिनी सानुनिष्ठा, अक्षया अविनश्वरा, भूयसीत्यर्थः / शिशुतराणि अतिशयेन 'बालानि, सद्यःप्रकाशितानीति यावत् / महांसि तेजांसि एव, माणिक्यानि पद्मरागाः, अरुणवर्णस्वादिति भावः। तेषां खनिः आकरः, ध्वान्तेन अन्धकारेण, श्यामां कृष्णवर्णाम् , ध्वान्तवत् श्यामाञ्च, पिधायिकाम् आच्छादिकाम् जगतः खनेः प्रवेशद्वारस्य चेति भावः। रजनि रात्रिम् एव, दृषदं शिलाखण्डम् , विधूय अपसार्य, कतमेन केन, जनेन लोकेन, विमुद्रिता ? उद्धा. टिता? इति न जाने न बुध्ये, खलु इति वितर्के। अत्र सूर्यमण्डल्यादिषु खनिस्वा. धारोपात् रूपकालङ्कारः // 42 // सूर्य-बिम्बरूप तथा उदयाचलकी शिलापर स्थित, अक्षय ( बहुत अधिक होने से कभी समाप्त नहीं होनेवाली ), अभिनवतम तेजोरूप मणियोंकी खानको अन्धकारतुल्य ( अथवाअन्धकारसे ) कृष्णवर्ण ( खानके प्रवेशद्वारको ) आच्छादित करनेवाली रात्रिरूपी पत्थरको इटाकर किसने खोल दिया है, यह मैं नहीं जानता हूँ। [अथवा-ब्रह्माने खोल दिया
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy