SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ऊनविंशः सर्गः। 1266 उत्पतनशीलानाम् , उड्डीयमानानामित्यर्थः / 'अलङकृज-' इत्यादिना इष्णुच / मधुव्रतानां भृङ्गाणाम् , आवल्याः पङ्क्तेः , शबलनात् चित्रणात् , निजवर्णन मिश्री. करणात् हेतोरित्यर्थः / गुञ्जापुञ्जस्य, 'कुंच' 'रत्ती' इति ख्यातस्य कृष्णलासमूहस्य / 'गुञ्जा तु कृष्णला' इत्यमरः। श्रियम् इव श्रियं शोभाम् , इति निदर्शनाभेदः, गुञ्जाया उपरिभागस्य कृष्णवर्णत्वात् निम्न भागस्य च रक्तवर्णत्वादिति भावः / 'न लोक-' इत्यादिना षष्ठीप्रतिषेधः / गृहयालुभिः ग्राहकः, प्रहणशीलैरित्यर्थः / 'गृहि' इत्य. दन्ताञ्चौरादिकात् णिच् 'स्पृहिगृहि-इत्यादिना आलुच् / अजनि जातम् / भावे लुङ् / अलिकुलयोगेन सूर्यांशुकिशोरकास्तद्वत् बभुः इत्यर्थः / गुञ्जाबीजानां नीलमुखत्वात् अधो रक्तवर्णत्वाच्च उपरि सञ्चरता कृष्णवर्णानामलिकुलानां सम्पर्कण अधोवर्तिनां बालसूर्यकिरणानामारक्तवर्णानां गुञ्जासादृश्यमिति भावः // 38 // कुङ्कुम-पुष्प-समूहकी शोभाका अनादर करनेवाले अर्थात् उससे भी अधिक लाल, तडागों के चारों भागमें फैलते हुए, अतिशय बाल अर्थात् अभिनव प्रमापति ( सयं) की किरणें कमलोंकी सुगन्धसे आनन्दित हो ऊपर उड़नेवाले भ्रमर-समूहसे मिश्रित होने के कारण धुंधची ( करेजनी ) की राशिकी शोभा ग्रहण कर रहे हैं, अर्थात् अभिनवतम होनेसे अत्यधिक लाल-लाल सूर्यकिरणें उड़ते हुए भ्रमरोंसे मिलकर धुंधचीकी राशिके समान शोभती हैं / [ अत्यन्त छोटे बालकका सुमनसों ( विद्वानों ) का अनादर करना तथा रक्तवर्ण होना और धुंधचोके समूह ( माला ) से शोभित होना उचित ही है ] // 38 // रचयति रुचिः शोणीमेतां कुमारितरा रवेयदलिपटली नीलीकत्तुं व्यवस्यति पातुका / अजनि सरसी कल्माषी तद्धृवं धवलस्फुट कमलकलिकाषण्डैः पाण्डूकृतोदरमण्डला / / 36 / / रचयतीति / यत् यस्मात् , अतिशयेन कुमारी कुमारितरा अतिशयेन बाला, नवप्रकाशिता इत्यर्थः। 'घरूप-' इत्यादिना ड्यो हस्वः / रवेः सूर्यस्य, रुचिः प्रभा, एतां सरसीम् , शोणी शोणवर्णाम्, अरुणवर्णामित्यर्थः, 'शोणात् प्राचाम्' इति विकल्पात् ङीष / रचयति करोति, निजारुण्यस्पर्शनेनेति भावः / तथा पातुका पतयालुः, सरस्या एवोपरि उत्पतनशीला इत्यर्थः / 'लषपत-' इत्यादिना उकज / अलीनां भ्रमराणाम् , पटली मण्डली च, नीलीकत स्वकान्तिसम्पर्केण कृष्णवर्णीकत्तम् / अभूततद्भाचे विः / सरसीमेवेति भावः / व्यवस्थति उद्यङ्क्ते इच्छतीत्यर्थः / तत् तस्मात् , सरसी दीर्घिका, धवलः शुभैः, स्फुटद्भिः विक. सद्भिश्च, कमलकलिकानां पद्ममुकुलानाम् , षण्डैः कदम्बैः, समूहैरित्यर्थः / 'कदम्बे षण्डमस्त्रियाम्' इत्यमरः / पाण्डुकृतं धवलीकृतम् , अभूततद्भावे चिः / उदरमण्डलं
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy